यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदयः, पुं, (अभि + उत् + इन् + अच् ।) इष्ट- लाभः । विवाहादिः । इति आभ्युदयिकशब्दार्थे श्राद्धतत्त्वं ॥ सर्व्वतोभावेनोदथः । अर्थाद्धनजनादि- वृद्धिः । यथा, -- “राजन्नभ्युदयोऽस्तु वल्लनकवे हस्ते किमास्ते तव श्लोकः कस्य कवेरमुष्य कृतिनस्तत् पट्यतां पद्यते । किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना- दुद्वेल्लद्भजवल्लिकङ्कणझणत्कारः क्षणं वार्य्यंतां” ॥ इत्यस्य पूर्ब्बार्द्धं वल्लनकविकर्णाटराजयोर्वाक्यं शेषार्द्धं कालिदासस्य ॥ (उन्नतिः । समृद्धिः । “विपदि धैर्य्यमथाभ्युदये क्षमा सदसि वाकपटुता युधि विक्रमः” । इति हितोपदेशे । पराक्रमः । वीर्य्यं । प्रभावः । “यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीराः” । इति भागवतपुराणं ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय¦ पु॰ अभि + उत् + इण्--अच्।

१ अभीष्टकार्य्याणां प्रादु-र्भावे,

२ वृद्धौ,
“भवो हि लोकाभ्युदयाय तादृशाम्” रघुः। [Page0314-a+ 38] अभ्युदीयतेऽनेन करणे अच्।

३ आशास्यमानचूडादिसंस्कारेच। अत एव तदर्थकश्राद्धम् आभ्युदयिकमित्युच्यते।

४ अभ्युदयसाधने इष्टलाभे

५ वृद्धिनिमित्तके श्राद्धे च
“स-म्पन्नमित्यभ्युदये दैवे रुचितमित्यपि” मनुः।
“अभ्युदये वृद्धिश्राद्धे” कुल्लू॰।
“प्रतिषेद्धाऽपि चेद्या तु मद्यमभ्युदयेष्वपि” मनुः। भावे अच्।

६ उत्तरोत्तरोत्तरवृद्धौ
“अभ्युदयफलं घर्म्मज्ञान-मिति” शा॰ भा॰
“धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधन-मिति” भवि॰ पु॰। अभ्युदयः इष्टलाभादि प्रयोजनमस्य ठञ्। अभ्युदयनिमित्ते श्राद्धे।
“अथाभ्युदयिके श्राद्धे युग्मा-नाशयेत्” गोभि॰
“अभ्युदयः इष्टलाभः विवाहादि तदर्थंश्राद्धम् आभ्युयिकम् तच्च भूतभविष्यद्भेदेन द्विविधम् भूतंपुत्रजन्मादि भविष्यत् विवाहादि श्रा॰ त॰ रघुनन्दनः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय¦ m. (-यः)
1. Prosperity, increase.
2. Accident, occurrence.
3. A festival, any religious celebration. E. अभि, and उदय rise, pros- perity.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय [abhyudaya], a. Rising.

यः Rise (of heavenly bodies); sunrise.

Rise, prosperity, good fortune, elevation, success; स्पृशन्ति नः स्वामिनमभ्युदयाः Ratn.1 success; भवो हि लोकाभ्युदयाय तादृशाम् R.3.14; Ms.3.254; Bh. 2.63; R.12.3, V.5.

A festival; any religious or festive celebration, festive occasion; ˚कालः joyous or festive occasion; Ś.7; प्रतिषिद्धा पिवेद्या तु मद्यमभ्युदयेष्वपि Ms.9.84.

Beginning, commencement.

Occurrence, happening.

Accomplishment of a desired object (which is the cause of festivity).

Thetonsure ceremony.

A Śrāddha performed on account of child-birth (वृद्धिश्राद्धम्) -Comp. -अर्थकम् Śrāddha for prosperity or elevation. -इष्टिः f. N. of a particular expiatory sacrifice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय/ अभ्य्-उदय m. sunrise or rise of luminaries (during or with reference to some other occurrence) Ka1tyS3r. Jaim.

अभ्युदय/ अभ्य्-उदय m. beginning , commencing (as of darkness , etc. ) R.

अभ्युदय/ अभ्य्-उदय m. elevation , increase , prosperity , happiness , good result Mn. iii , 254 R. etc.

अभ्युदय/ अभ्य्-उदय m. a religious celebration , festival Mn. ix , 84.

"https://sa.wiktionary.org/w/index.php?title=अभ्युदय&oldid=487927" इत्यस्माद् प्रतिप्राप्तम्