यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदितः, त्रि, (अभि + उत् + इन् + क्तः ।) यस्मिन् सुप्ते सूर्य्य उदेति सः । सूर्य्योदयकालशायी । इत्यमरः ॥ उदयप्राप्तः । यथा, -- “माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ । ब्रह्मघ्नमपि चाण्डालं कं पतन्तं पुनीमहे” ॥ इति तिथ्यादितत्त्वं ॥ (अभितः सर्व्वतः उदति- शयेन इतं गतं प्रातर्विहितं कर्म्मास्मादिति व्युत्- पत्या सूर्य्योदयकाले निद्रया अननुष्ठिततत्कालो- चितक्रियाकलापः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदित पुं।

सूर्योदयेसुप्तः

समानार्थक:अभ्युदित

2।7।55।1।2

अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम्. परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदित¦ त्रि॰ अभितः सर्व्वतः उदितमुत्क्रान्तं प्रात-र्विहितं कर्म यस्मात्। सूर्य्योदयकाले निद्रयाऽकृततत्काल-कर्त्तव्ये

१ ब्रह्मचारिणि।
“सूर्य्येण ह्यभिनिर्मुक्तः शयानो-ऽभ्युदितश्च यः” मनुः।

२ अभितौदिते,

३ प्रकाशितेच त्रि॰
“माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ” म॰ त॰ पुरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदित¦ mfn. (-तः-ता-तं)
1. Asleep at sun-rise.
2. Celebrated as a festival.
3. Risen, (as the sun.)
4. Elevated, exalted.
5. Arisen, happened. E. अभि, उत् up, and इत gone; part. past, of इण to go.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदित [abhyudita], p. p.

Risen; occurred.

Elevated, risen to prosperity.

Asleep at sunrise, over whom the sun has risen; सूर्येण ह्यभिनिर्मुक्तः शयानो$भ्युदितश्च यः Ms.2.221.

Celebrated as a festival. -ता N. of a religious ceremony. -तम् Rising, sunrise.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदित/ अभ्य्-उदित mfn. risen (as the sun or luminaries) MBh. R. Mn. iv , 104

अभ्युदित/ अभ्य्-उदित mfn. one over whom (while sleeping) the sun has risen Mn. ii , 221 Comm. on TS.

अभ्युदित/ अभ्य्-उदित mfn. engaged in combat MBh. iii , 15362

अभ्युदित/ अभ्य्-उदित mfn. arisen , happened

अभ्युदित/ अभ्य्-उदित mfn. elevated , prosperous

अभ्युदित n. (said of the sun or the moon) rising (during some other occurrence) S3Br. Ka1tyS3r.

अभ्युदित/ अभ्य्-उदित mfn. ( वद्) , expressed (in words) , KenaUp. ( अन्-neg. )

अभ्युदित/ अभ्य्-उदित mfn. See. अभि-वद्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदित पु.
धान के निष्तुषीकरण (भूसी हटाने) के अनन्तर किये जाने वाले एक यज्ञ का नाम, यदि कोई यह समझता है कि चन्द्रमा उदित हो गया है (अमावास्या पर), वारा.परि. (प्राय. 4); श्रौ.को. (अं) I.i. 451; वि. (वह व्यक्ति) जो सूर्योदय के पश्चात् भी सो रहा हो, आप.श्रौ.सू. 9.12.11।

"https://sa.wiktionary.org/w/index.php?title=अभ्युदित&oldid=487929" इत्यस्माद् प्रतिप्राप्तम्