यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्तिः, स्त्री, (अभि + उप + पद् + क्तिन् ।) अनुग्रहः । इत्यमरः ॥ (अनिष्टनिवारणपूर्ब्बका- भीष्टसम्पादनरूपोऽनुग्रहः । प्रसादः । “तदर्ह- स्याभ्युपपत्या जीवितमस्या अवलम्बितुम्” । इति शाकुन्तले । रक्षा । परित्राणं । “कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्” । इति मनुः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति स्त्री।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

3।2।13।1।3

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति¦ स्त्री अभि + उप + पद--क्तिन्। अनिष्टनिवारं-णपूर्व्वकाभीष्टसम्पादनरूपे अनुग्रहे,
“ब्राह्मणाभ्युपपत्तौ चशपथे नास्ति पातकमिति”
“स्त्रीविप्राभ्युपपत्तौ च धर्मेणघ्नन्न दुष्यति”
“स्त्रीवालाभ्युपपत्तौ च वाह्यानां सिद्धिकार-णम्” इति च मनुः अभ्युपपूर्व्वपद्यतेः सान्त्वनानुग्रहार्थत्वेनैव
“रतिमभ्युपपत्तुमातुरामिति” कु॰ प्रयोगः।

२ सान्त्वने च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति¦ f. (-त्तिः)
1. Favour, affection.
2. Defence, protection.
3. Agreement, assent.
4. Impregnation of a woman, as of a brother's widow, as an act of duty. E. अभि and उप before पत to go, affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्तिः [abhyupapattiḥ], f.

Approaching to assist, taking pity or compassion on, favouring; a fovour, kindness; अभ्यु- पपत्त्या अस्या जीवितमवलम्बस्व Ś.3; अनयाभ्युपपत्त्या Ś.4; मम˚ निमित्तम् Mk.1.

Consolation.

Protection, defence; ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् Ms.8.112,349;1.62; आर्त˚ Dk.39.

An agreement, assent, promise.

Impregnation of a woman (especially of a brother's widow as an act of duty); मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति Mb.1.1.114.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युपपत्ति/ अभ्य्-उपपत्ति f. approaching in order to assist , protection , defence( ifc. [ Mn. Das3. ] or with gen. [ MBh. i , 112 ])

अभ्युपपत्ति/ अभ्य्-उपपत्ति f. favour , the conferring of a benefit or kindness

अभ्युपपत्ति/ अभ्य्-उपपत्ति f. agreement , assent Comm. on Nya1yad.

अभ्युपपत्ति/ अभ्य्-उपपत्ति f. impregnation of a woman (especially of a brother's widow , as an act of duty) L.

"https://sa.wiktionary.org/w/index.php?title=अभ्युपपत्ति&oldid=487932" इत्यस्माद् प्रतिप्राप्तम्