यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्र गत्यां । इति कविकल्पद्रुमः ॥ ओष्ठवर्गचतु- र्थोपधः । अभ्रति । इति दुर्गोदासः ।

अभ्रम्, क्ली, (अपोबिभर्त्ति इति अप + भृ + क ।) मेघः । आकाशं । स्वर्णं । अभ्रकघातुः । इति मेदिनी ॥ उपधातुविशेषः । तस्योत्पत्तिनाम- लक्षणगुणाः । “पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतं । विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ ते निपेतुर्घनघ्वानाच्छिखरेषु महीभृतां । तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकं ॥ तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् । गगनाद्विलितं यस्माद्गगनञ्च ततो मतं ॥ विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्व्विधं । क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः ॥ प्रशस्यते सितं तारे रक्तं तत्तु रसायने । पीतं हेमनि कृष्णन्तु गदेषु भूतयेऽपि च ॥ पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधं । मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकं दलसञ्चयं ॥ अज्ञानाद्भक्षणात्तस्य महाकुष्ठप्रदायकं । दर्दुरं स्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिं ॥ गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः । नागन्तु नागवद्वह्नौ फुत्कारं परिमुञ्चति ॥ तद्भक्षितमवश्यन्तु विदधाति भगन्दरं । वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् ॥ सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् । अभ्रमुत्तरशैलोत्थं बहुसत्वं गुणाधिकं ॥ दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुणप्रदं” ॥ * ॥ मारिताभ्रगुणाः । “अभ्रं कषायं मधुरं सुशीत- मायुष्करं धातुविवर्द्धनञ्च । हन्यात्त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरग्रन्थिविषकृमींश्च ॥” “रोगान् हन्ति द्रढयति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । दीर्घायष्कान् जनयति सुतान्विक्रमैः सिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रं” ॥ * ॥ अशोधिताभ्रदोषाः । “पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं विदञ्च शोथं । हृत्पार्श्वपीडाञ्च करोत्यशुद्ध- मभ्रं ह्यसिद्धं गुरुतापदं स्यात्” ॥ * ॥ अस्य शोधनविधिर्यथा । “कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिःक्षिपेत् । भिन्नपत्रन्तु तत् कृत्वा तण्डुलीयाम्लजैर्द्रवैः ॥ भावयेदष्टयामं तदेवमभ्रं विशुध्यति” ॥ * ॥ तस्य मारणं यथा ॥ “कृत्वा धान्याभ्रकं तच्च शोधयित्वाथ मर्दयेत् । अर्कक्षीरैर्दिनं खल्ले चक्राकारञ्च कारयेत् ॥ वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत् । पुनर्म्मर्द्यं पुनः पाच्यं सप्तवारान् पुनः पुनः ॥ ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयं । म्रियते नात्र सन्देहः प्रयोज्यं सर्व्वकर्म्मसु ॥ तुल्यं धृतं मृताभ्रेण लौहपात्रे विपाचयेत् । घृते जीर्णे तदभ्रन्तु सर्व्वयोगेषु योजयेत्” ॥ * ॥ तत्र धान्याभ्रस्य विधिः । “पादांशसलिलं युक्तमभ्रं बद्ध्वाथ कम्बले । त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत् करैः ॥ कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत् । तद्धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये” ॥ इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्र नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।1।3

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

अभ्र नपुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।6।2।1

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्र¦ अतौ भ्वादि॰ पर॰ सक॰ सेट्। अभ्रति आभ्रीत् आनभ्रअभ्रम्
“तेष्वसौ दन्दशूकारिर्वनेष्वानभ्र निर्भयः” भट्टिः।

अभ्र¦ न॰ अभ्र--अच्।

१ मेघे

२ मुस्तके

३ आकाशे च अब्भ्र-शब्देऽधिकं दृश्यम्।
“तदा विद्यादनध्यायमनृतौ चाभ्र-दर्शने” मनुः
“अभ्रं लिहाग्रं रविमार्गभङ्गम्” भट्टिः।
“वर्षात्ययेन रुचमभ्रघनादिवोन्दोः” रघुः कुर्व्वादिगण-पाठात् तन्नामके ऋषिभेदे पु॰। तस्य अपत्यम् कुर्वादि॰ ण्य। अभ्र्यः तदपत्ये पुंस्त्री। अभ्रमिवाचरति क्यङ् अभ्रायते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्र¦ r. 1st. cl. (अभ्रति) To go.

अभ्र¦ n. (-भ्रं)
1. The sky or stmosphere.
2. A cloud.
3. Gold.
4. Talc. E. अभ्र to go, or अप् water, and भृ to have, क aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रम् [abhram], [अभ्र्-अच्; but more correctly अप्-भृ; अपो बिभर्ति भृ-क; अभ्रम् अब्भरणात् Nir. being filled with water]

A cloud; अग्निर्वै धूमो जायते धूमादभ्रमभ्राद् वृष्टिः Śat. Br.; अभ्रं वा अपां भस्म; धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति Ch. Up.V.1.5.6. (these quotations show the conception of the ancient Ṛiṣis about the formation of clouds).

Atmosphere, sky; परितो विपाण्डु दधदभ्रशिरः Śi.9.3. See अभ्रंलिह &c.

Talc, mica. (Mar. अभ्रक)

Gold.

Camphor.

A kind of reed; Calamus Rotang (वेतस्, वेत्र).

Cyperus Rotundus (मुरता). (Mar. नागरमोथा)

(In arith.) A zero or cypher. [cf. L. imber, Gr. ombros, appros; Zend awra, Pers.abr] -Comp. -अवकाशः clouds as the only shelter; fall of rain. -अवकाशिक, -काशिन् a. exposed to the rain (and so practising penance), not seeking shelter from the rain; अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः Mb.12. 244.1; ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः Ms.6.23.-उत्थः 'sky born', the thunderbolt of Indra. -कूटम् a peak of a (mountain-like) cloud. -गङ्गा the heavenly river; K.5. -घनः a mass of clouds; वर्षात्ययेन रुचमभ्र- घनादिवेन्दोः R.13.77. -जा a. Ved. born from clouds, caused by vapours, यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च Av.1.12.3. -नागः one of the elephants supporting the globe; N. of Airāvata.

पथः atmosphere.

balloon. -पिशाचः, -चकः 'sky-demon', epithet of Rāhu. -पुष्पः N. of a cane (Mar. वेत) Calamus Rotang. See अभ्र (6).

(ष्पम्) water.

'a sky flower', anything impossible, a castle in the air.-प्रुष् (ट्) f. sprinkling of clouds, rain. -अभ्रप्रुषो न वाचा प्रुषा वसु Rv.1.77.1. -मांसी N. of a plant (जटामांसी).-मातङ्गः Indra's elephant, Airāvata. -माला, -वृन्दम् a line, succession, or mass of clouds; मयूरकेकाभिरिवाभ्रवृन्दम् R.7.69.13.76,16.25; मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् Me.65. -रोहम् the lapis lazuli (लाजवर्त, आकाशमणि)

लिप्ती sky covered with a few clouds.

a woman smeared with mustā grass. -वर्ष a. Ved. rained upon, sprinkled with water. (-र्षः) down-pour of rain.-वाटिकः, -का N. of a tree (आभ्रातक; Mar. अंबाडा).-विलायम् ind. just as clouds melt away; विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि Ki.11.79.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्र n. (sometimes spelt अब्भ्र, according to the derivation अब्-भ्र, " water-bearer " ; See. Comm. on ChUp. ii , 15 , 1 )(rarely m. AV. ix , 6 , 47 and TS. )cloud , thunder-cloud , rainy weather RV. etc.

अभ्र n. sky , atmosphere S3is3. ix , 3

अभ्र n. (in arithmetic) a cypher

अभ्र n. ([ NBD. ])dust AV. xi , 3 , 6

अभ्र n. (in med.) talc , mica

अभ्र n. gold L.

अभ्र n. camphor L.

अभ्र n. the ratan (Calamus Rotang) L.

अभ्र n. Cyperus Rotundus L. ; ([ cf. Gk. ? and Lat. imber.])

"https://sa.wiktionary.org/w/index.php?title=अभ्र&oldid=487939" इत्यस्माद् प्रतिप्राप्तम्