यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रकम्, क्ली, (अभ्र गतौ + ण्वुल्, तस्य अक ।) स्वनामख्यातधातुः । आभ इति भाषा । तत्प- र्य्यायः । गिरिजं २ अमलं ३ । इत्यमरः ॥ गिरिजामलं ४ गौर्य्यामलं ५ । इति स्वामी ॥ गिरिजावीजं ६ गरजध्वजं ७ । इति वाचस्पतिः ॥ शुभ्रं ८ । इति जटाधरः ॥ घनं ९ व्योम १० अब्दं ११ । इति रत्नमाला ॥ अभ्रं १२ भृङ्गं १३ अम्बरं १४ अन्तरीक्षं १५ आकाशं १६ बहु- पत्रं १७ खं १८ अनन्तं १९ गौरीजं २० गौरी- जेयं २१ । इति राजनिर्घण्टः ॥ अस्य गुणाः । रसायनत्वं । स्निग्धत्वं बलवर्णाग्निवर्द्धकत्वञ्च । इति राजवल्लभः ॥ अपि च । गुरुत्वं । हिमत्वं । बल्यत्वं । कुष्ठमेहत्रिदोषनाशित्वञ्च ॥ * ॥ तच्चतु- र्व्विधं यथा, -- “श्वेतं पीतं लोहितं नीलमभ्रं चातुर्व्विध्यं चातिभिन्नक्रियार्हं । श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधिव्यग्रमग्र्यं गुणाढ्यं” ॥ इति मदनविनोदः ॥ (“अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः । अनयोर्मेलनं देवि मृत्युदारिद्र्यनाशनं” ॥ इति चक्रदत्तः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रक नपुं।

अभ्रकम्

समानार्थक:अभ्रक,गिरिज,अमल

2।9।100।1।2

गवलं माहिषं शृङ्गमभ्रकं गिरिजामले। स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रक¦ न॰ पु॰ अभ्र--क्वुन्। क्वचित् पुंस्त्वमप्यस्य। (आव)-धातुभेदे एतच्च गौरीरजोजातं यथोक्तम् रस्वेश्वरदर्शनेशिववाक्यम्।
“अभ्रकस्तव वीजन्तु भम वीजन्तु पारदःअनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्”। जारिताभ्रस्यैवपारदमेलनद्वारा मृत्युनाशकत्वमतस्तज्जारणविधिर्दर्शितःश्चक्रदत्ते।
“कृष्णाभ्रकमनेकवपुर्व्वज्राख्यञ्चैकपात्रकंकृत्वा। काष्ठमयोदूखलके चूर्ण्णं मुषलेन कुर्व्वीत॥ भूयो दृशदि च पिष्टं वासःसूक्ष्मावकाशतलगलितम्। मण्डूकपर्ण्णिकायाः प्रचुररसे स्थापयेत्त्रिदिनम्॥ उद्धृत्यतद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्थम्। अक्षोदात्य-न्ताम्लस्वच्छजलेन प्रयत्नेन। मण्डूकपर्ण्णिर्कायाः पूर्ब्बंसुंरसेनालोडनं कुर्य्यात्। स्थालीपाकं पुटनं चाद्यैरपिभृङ्गराजाद्यैः॥ ताडादिपत्रमध्ये कृत्वा पिण्डं निधायभस्माग्नौ। तावद्दहेन्न यावल्लीनोऽग्निर्दृश्यते सुचिरम्॥ निर्वापयेच्च दुग्धेन दुग्धं प्रक्षाल्य वारिणा तदनु। पिष्ट्वा घृष्ट्वा वस्त्रे चूर्ण्णं निश्चन्द्रकं कुर्य्यात्” इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रक¦ n. (-कं) The mineral substance called talc. E. अभ्र the same, and कन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रकम् [abhrakam], [स्वार्थे कन्] Talc, mica; said to be produced from Pārvatī's menstrual discharge. -Comp. -भस्मन् n. calx of talc. -सत्त्वम् steel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्रक n. talc , mica Bhpr. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्रक&oldid=487942" इत्यस्माद् प्रतिप्राप्तम्