यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या, स्त्री, (अमा सह चन्द्रार्कौ वसतो यत्र तिथौ सा, अमा + वस + आधारे ण्यत्, स्त्रियां टाप् । णित्वात् वृद्धिः ।) अमावसीतिथिः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या स्त्री।

अमावासी

समानार्थक:अमावास्या,अमावस्या,दर्श,सूर्येन्दुसङ्गम

1।4।8।2।1

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

 : चतुर्दशीयोगाद्दृष्टचन्द्रा_अमावासी, अदृष्टचन्द्रामावासी

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या¦ f. (-स्या) Day of conjunction or new moon. E. अमा with, (the sun and moon,) वस to abide, ण्यत् affix: or with the penult. vowel short, अमावस्या; also अमावसी, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या/ अमा--वास्या f. ( scil. रात्रि; fr. 5. वस्, " to dwell " , with अमा, " together ") the night of new moon (when the sun and moon " dwell together ") , the first day of the first quarter on which the moon is invisible AV. S3Br. etc.

अमावास्या/ अमा--वास्या f. a sacrifice offered at that time

अमावास्या/ अमा--वास्या f. N. of the अच्छोदाriver MatsyaP.

अमावास्या/ अमा-वास्या See. ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the time when पितृस् worship moon and when the sun, moon and constellations meet together in the same मण्डल; पितृस् drink the nectar of the moon (1/१५) part of it remaining; there is no moon, middle sun--half night half day. फलकम्:F1: Br. II. १०. ६२. ६५; २१. १५३; २३. ७०; २८. 6; १७. १९; M. १७. 2; १२६. ६६. ७२; १४१. ४२-49; वा. ५२. ६४; ५३. ९२; ५६. 1, 6, ४२ and ४९फलकम्:/F यज्ञस् with २१ सम्ज्ञस्। फलकम्:F2: Br. III. ११. १४. वा. ७४. १३.फलकम्:/F Only when two of its कलस् remain, the moon enters the orbit of the sun and stays in the ray called अमा and hence the period is अमावास्या, फलकम्:F3: Vi. I. २०. ३८; II. 8. ८०; १२. 8; III. १४. 7-१०.फलकम्:/F fit for श्राद्ध। फलकम्:F4: Vi. III. १४. 7-१०.फलकम्:/F

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमावास्या स्त्री.
वह रात्रि जब सूर्य एवं चन्द्रमा एक साथ निवास करते हैं = दर्श (केवल सूर्य के द्वारा देखी गयी), आप.श्रौ.सू. 1.7.1; यह वह तिथि है जिस पर सूर्य एवं चन्द्रमा एक दूसरे के सबसे अधिक निकट रहते हैं, गौ.गृ.सू. 1.5.7।

"https://sa.wiktionary.org/w/index.php?title=अमावास्या&oldid=488061" इत्यस्माद् प्रतिप्राप्तम्