यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र, व्य, (अमुष्मिन् अदस् + त्रल् उत्त्वमत्वे ।) जन्मान्तरं । परलोकः । इत्यमरः ॥ (अमुष्मिन् इत्यर्थस्य वाचकः । “अनेनैवार्भकाः सर्व्वे नगरेऽमुत्र भक्षिताः” । इति कथासरित्सागरे । भवान्तरे । जन्मान्तरे । “तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति । अप्रियः सर्व्वभूतानां सोऽमुत्रेह च नश्यति” । “इच्छद्भिः सततं श्रेय इह चामुत्र चोत्तमं” ॥ इति महाभारते ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र अव्य।

जन्मान्तरम्

समानार्थक:प्रेत्य,अमुत्र

3।4।8।2।5

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र¦ अव्य॰ अमुष्मिन् अदस् त्रल् उत्त्वमत्त्वे।

१ अमुष्मि-न्नित्यर्थे

२ परलोके इत्यर्थे च
“यत्तु बाणिजके दत्तं नेहनामुत्र तद्भवेत्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र¦ ind. In the next life. E. अमु from अदस् this or that, and त्रल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र [amutra], ind. (opp. इह) [अदस्-त्रल्]

There, in that place, therein; अमुत्रासन् यवनाः Dk.127.

There (in what precedes or has been said), in that case.

There above, in the next world, in the life to come; यावज्जीवं च तत्कुर्याद्येनामुत्र सुखं वसेत्; यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् Ms.3.181; पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते Bg.6.4.

There; अनेनैवार्भकाः सर्वे नगरे$मुत्र भक्षिताः Ks.

Thither, that way. -Comp. -भूयम् Ved. Being in the other world; dying; अमुत्रभूयादधि यद् यमस्य बृहस्पतेरभिशस्तेरमुञ्चः Av.7.53.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमुत्र ind. there AV. S3Br. etc.

अमुत्र ind. there above i.e. in the other world , in the life to come VS. S3Br. etc.

अमुत्र ind. there i.e. in what precedes or has been said S3Br.

अमुत्र ind. here Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अमुत्र&oldid=488095" इत्यस्माद् प्रतिप्राप्तम्