यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण¦ पु॰ भ्रण--शब्दे यङ् लुक् अच् वेदे नि॰।

१ महति निरु॰।

२ भयङ्करशब्दकारके
“पिशङ्गभृष्टिमम्भृणं पिशाचिम्” ऋ॰

१ ,



३३ ,

५ ,
“भयङ्करशब्दायमानमतिप्रवृद्धं वेति” भा॰।
“कुम्भीभ्यामम्भृणौ सुते” य॰

१९ ,

२७ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण [ambhṛṇa], a. Ved.

Powerful, great, mighty (महत्).

Roaring terribly.

णः A vessel or tub used in preparing the Soma juice.

The father of Vāch (वाच्).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण mfn. (See. अम्भस्, ?) , powerful , great [Naigh] RV. i , great ([ Naigh. ]) RV. i , 133 , 5 ([" roaring terribly " Sa1y. ])

अम्भृण m. a vessel (used in preparing the सोमjuice) VS. and S3Br.

अम्भृण m. N. of a ऋषि(father of वाच्) RAnukr. (See. अम्भृणी)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्भृण न.
चार आहावों (नादों) का संयुक्त नाम ः आधावनीय, पूतभृत्, मुख-प्रक्षालन एवं थालियों को माँजने के लिए पात्र, बौ.श्रौ.सू. 6.34। अभ्यतिरिच् (अभि + अति + रिच्) (सोम रस) को अतिशय मात्रा में रहने देना, का.श्रौ.सू. 25.13.16।

"https://sa.wiktionary.org/w/index.php?title=अम्भृण&oldid=488240" इत्यस्माद् प्रतिप्राप्तम्