यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्रः, पुं, (अमति सौरभेण दूरं गच्छति, अम + रन् ।) आम्रवृक्षः । फले क्लीवं । इति शब्द- रत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्र¦ पु॰ अमति सौरभेण दूरं गच्छति अम--रन्। आम्रवृक्षे। फलपत्रादौ न॰। एवं प्रायः सर्व्वत्र वृक्षवाचकेषु।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्र¦ m. (-म्रः) The mango tree, (Mangifera Indica.) n. (-म्रं) A mango. E. अम to eat, and र aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्र [amra], = आम्र q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्र m. = आम्रSee. L.

"https://sa.wiktionary.org/w/index.php?title=अम्र&oldid=488252" इत्यस्माद् प्रतिप्राप्तम्