यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस्¦ विरोधे न॰ त॰। यशोविरोधिनि अपवादे। अयशो-
“महदाप्नोति नरकञ्चैव गच्छति” मनुः।
“स्वभावलोलेत्ययशः प्रमृष्टम्” रघुः। न॰ ब॰। कीर्त्तिशून्ये त्रि॰ वा कप्अयशस्कः तत्रैव।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस्¦ mfn. (-शाः-शाः-शः) Infamous. n. (-शः) Infamy. E. अ neg. यशस् fame.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस् [ayaśas], a. Disreputable, infamous, disgraceful; also अयशस्क in this sense. n. (शः) Infamy, disgrace, ignominy, ill-repute, stain, dishonour, scandal; तपो दानं यशो$यशः Bg.1.5. अयशो महदाप्नोति Ms.8.128; किमयशो ननु घोरमतः परम् U.3.27; स्वभावलोलेत्ययशः प्रमृष्टम् R.6.41.-Comp. -कर a. (री f.) disgraceful, ignominious.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयशस्/ अ-यशस् n. infamy R. Mn. viii , 128 , etc.

अयशस्/ अ-यशस् mfn. devoid of fame , disgraced S3Br. xiv Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=अयशस्&oldid=207420" इत्यस्माद् प्रतिप्राप्तम्