यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य¦ त्रि॰ यस--णिच्--शक्यार्थे यत् न॰ त॰।

१ उपक्षप-यितुमशक्ये
“अयुजो असमोनृभिरेकः कृष्टीरयास्यः” ऋ॰

८ ,

६२ ,

२ ,
“अयास्यः उपक्षपयितुमशक्यः” भा॰। यासःप्रयत्नस्तत्साध्यः यत् न॰ त॰।

२ युद्धरूपसाधनैः साध-यितुमशक्ये शत्रौ। आस्यादयते निर्गच्छति अच् पृ॰ पदव्य-त्ययः।

३ मुखेन निर्गमनवृत्तिके प्राणवायौ उपचारात

४ तदुपासके अङ्गिरसि ऋषिभेदे।
“अयास्यः स्तवमाने-भिरर्कैः” ऋ॰

१ ,

६२ ,

७ ,
“अयास्यः यासः प्रयत्नःतत्साध्यो यास्यः न यास्योऽयास्यः। युद्धरूपैः प्रयत्नैःसाधयितुमशक्य इत्यर्थः यद्वा अयास्यः पञ्चवृत्ति-र्मुख्यः प्राणः। स ह्यास्यान्मुखादयते गच्छति निष्-क्रामति। तदुपासकोऽप्यङ्गिगिरा उपचारादयास्य उच्यते। तथा च छन्दोगैराम्नातम्
“तं हायास्य उद्गीथमुपा-साञ्चक्रे एतमु एवायास्यं मन्यन्ते आस्याद्यदयतेतेनेति”। अथवा अयमास्ये मुखे वर्त्तत इत्ययास्यः तथाच वाजसनेयकम्
“ते होचुः क्व नु सोऽभूद्योन इत्थ-मसक्तेत्ययमास्यान्तरितीति”। पूर्ववदुपासकोऽप्ययास्थः” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य [ayāsya], a. Ved. Indefatigable, inexhaustible. valiant, invincible.

स्यः A mystical name for the chief life-wind; सो$यास्य आङ्गिरसो$ङ्गानाहि रसः Bṛi. Up. 1.3.8.

N. of Aṅgirasa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य mfn. (4)(= ? Windisch ; See. अयास्and ऐ०आस्before) , agile , dexterous , valiant RV.

अयास्य m. N. of an अङ्गिरस्(composer of the hymns RV. ix , 44-66 and x , 67 and 68 ) RV. x , 67 , 1 and 108 , 8 S3Br. xiv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the सामग Bra1hman2a who officiated as उद्गाता in the पुरुषमेध: फलकम्:F1:  भा. IX. 7. २३.फलकम्:/F An अङ्गिरस and मन्त्रकृत्। फलकम्:F2:  Br. II. ३२. ११०.फलकम्:/F
(II)--a son of पथ्या and Atharvan. Br. III. 1. १०५.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयास्य पु.
(उद्गाता से समीकृत) सप्तहोतृ मन्त्र में तृतीय अभिव्यक्ति, शां.श्रौ.सू. 1०.18.4।

"https://sa.wiktionary.org/w/index.php?title=अयास्य&oldid=488340" इत्यस्माद् प्रतिप्राप्तम्