यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य¦ त्रि॰ योद्धुमशक्यः युध--ण्यत् न॰ त॰। योद्धुम{??}क्ये
“अष्टाचक्रा नवद्वारा देवानां पूरयोध्या” अथ॰

१० ,

२ ,

३१ , इक्ष्वाकुवंश्यनृपाणां राजधान्यां खी सा च सरयू[Page0347-b+ 38] तीरसन्निकृष्टा सेवनादौ मोक्षदा च।
“अयोध्या मथुरामाया काशी काञ्ची अवन्तिका। पुरी द्वारवती चैवसप्तैता मोक्षदायिकाः” पुरा॰
“बलगुपहितशोभांतूर्ण्णमायादयोध्याम्” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य¦ mfn. (-ध्यः-ध्या-ध्यं) Not to be warred against. f. (-ध्या) The capital of RAMA4, Ayod'hya4, the modern Oude. E. अ neg. युद्ध to make war, and ण्यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य [ayōdhya], a. Not to be warred against, unassailable; irresistible; अद्यायोध्या महावाहो अयोध्या प्रतिभाति नः Rām.-ध्या The capital of solar kings, born of the line of Raghu, (the modern Oudh) situated on the river Śarayu. अलमुपहितशोभां तूर्णमायादयोध्याम् । Bk. [It is said to have extended 48 miles in length and 12 miles in breadth. It was also called Sāketa, and one of its suburbs was Nandi-grāma, where Bharata lived governing the kingdom during the absence of Rāma. The town plays an important part in the story of the Rāmāyaṇa; the second book (अयोध्याकाण्ड) dealing mostly with events that took place in that city during the youthful days of Rāma.]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोध्य/ अ-योध्य mf( आ)n. (3 , 4)not to be warred against , irresistible AV. R.

"https://sa.wiktionary.org/w/index.php?title=अयोध्य&oldid=488373" इत्यस्माद् प्रतिप्राप्तम्