यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय् [ay], 1 A. (sometimes P. also, especially with उद्) (अयते, अयाञ्चक्रे, अयितुम्, अयित.) To go. उदयति यदि भानुः पश्चिमे दिग्विभागे Bh.1.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अय् = त्, only supposed to be a separate root on account of such forms of इ, अस् अयते([ RV. i , 127 , 3 ]) , etc. See. इ.

"https://sa.wiktionary.org/w/index.php?title=अय्&oldid=207631" इत्यस्माद् प्रतिप्राप्तम्