यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटुः, पुं, (अरं शीघ्रं अटति, अट् + उन् ।) अर- लुवृक्षः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटु (लु)¦ पु॰ अरं शीघ्रमटति अट--अल वा उन् शक॰। (शोना) वृक्षे इति ख्याते ऋश्यादि॰ क। डलयोरैक्यात्अरडुकः तद्भवे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटु¦ m. (-टुः) A plant, (Bignonia Indica.) See अरलु। E. ऋ to go, and अटच् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरटु m. the tree Colosanthes Indica Bl.(See. अरलु.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Araṭu.--A plant[१] (Colosanthes Indica) from the wood of which the axle of a chariot was sometimes made.[२]

  1. Av. xx. 131, 17.
  2. Rv. viii. 46, 27.

    Cf. Zimmer, Altindisches Leben, 62, 247.
"https://sa.wiktionary.org/w/index.php?title=अरटु&oldid=488398" इत्यस्माद् प्रतिप्राप्तम्