यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्रम्, क्ली, (ऋच्छत्यनेन, ऋ + इत्र ।) कर्णः । हालि इति भाषा । तत्पर्य्यायः । केनिपातकः २ । इत्यमरः ॥ केनिपातः ३ । इति भरतः ॥ (“लोलै- ररित्रैश्चरणैरिवाभितः” । इति माघः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र नपुं।

नौपृष्ठस्थचालनकाष्ठम्

समानार्थक:अरित्र,केनिपातक

1।10।13।1।3

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः। अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र¦ न॰ ऋच्छत्यनेन ऋ--इत्र। (हालि( इति ख्याते

१ नौकाचालनकाष्ठे।
“लोलैररित्रैश्चरणैरिवाभितः” माघः
“नौर्ह वा एषा स्वर्ग्या यद्बहिष्पवमानं तस्या ऋत्विज एवस्फ्याश्चारित्राश्च” शत॰ ब्रा॰।

२ गमनसाधने वाहनादौ च
“अरित्रं वां दिवस्पृथु” ऋ॰

१ ,

४६ ,

८ ,
“अरित्रं गमन-साधनं नौरूपम्” भा॰।
“शतारित्रां नाव-मातस्थिवांसम्” ऋ॰

१ ,

११

६ ।

५ ,
“शतारित्रां बह्वरित्रांयैः काष्ठैः पार्श्वतोबद्धैर्जलालोडने सतिनौः शीघ्रं गच्छतितान्यरित्राणि” भा॰। अरितः पापादितस्त्रायते त्रै--क। पापादितो

३ रक्षके त्रि॰।
“दशारित्रो मनुष्यः स्वर्षाः” ऋ॰

२ ,

१८ ,

१ ,
“दशारित्रः अरिभ्य पापेभ्यस्त्रायन्ते इत्य-रित्रा ग्रहाः दशसंख्याकाग्रहायस्य” भा॰। काश्या॰ष्ठञ्ञिठौ। तत्सम्बन्धिनि आरत्रिकः तद्भवादौ च त्रि॰ञिष्ठ स्त्रियां ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र¦ n. (-त्रं) A rudder. E. ऋ to go, and इत्रन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र [aritra], a. [गच्छत्यनेन; ऋ-इत्र P.III.2.184.] Ved.

Propelling, urging onwards.

Protecting on all sides. -त्रम् An oar; लोलैररित्रैश्चरणैरिवाभितः Śi.12.17.

A rudder, helm; नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया Mb. 14.5.27.

A ship, boat.

A part of a carriage.

A Soma vessel. -त्रः A Soma vessel. [cf. L. aratrum Gr. cretmos]. -Comp. -गाध a. 'oardeep', shallow (water). -परण a. Ved. crossing by means of oars.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र mfn. ( Pa1n2. 3-2 , 184 ) propelling , driving RV. x , 46 , 7

अरित्र m. an oar S3Br. iv

अरित्र n. ( f आ. )( अरित्र[ RV. i , 46 , 8 ] or अरित्र[ AV. v , 4 , 5 ])an oar( cf. दशा-रित्र, नित्या-र्, शता-र्, स्व्-अरित्र); [ Lat. aratrum.]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aritra denotes the ‘oar’ by which boats were propelled. The Rigveda[१] and the Vājasaneyi Saṃhitā[२] speak of a vessel with a hundred oars, and a boat (nau) is said to be ‘propelled by oars’ (aritra-paraṇa).[३] In two passages of the Rigveda[४] the term, according to the St. Petersburg Dictionary, denotes a part of a chariot. The rower of a boat is called aritṛ.[५] See Nau.

  1. i. 116, 5.
  2. xxi. 7.
  3. Rv. x. 101, 2. Cf. Śatapatha Brāhmaṇa, iv. 2, 5, 10.
  4. i. 46, 8;
    daśāritra, ii. 18, 1.
  5. Rv. ii. 42, 1;
    ix. 95, 2. Cf. Zimmer, Altindisches Leben, 256.
"https://sa.wiktionary.org/w/index.php?title=अरित्र&oldid=488459" इत्यस्माद् प्रतिप्राप्तम्