यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमिः, पुं, (अरिष्टस्य नेमिः, षष्ठीतत्पुरुषः ।) जिनानां चतुर्व्विंशत्यन्तर्गतद्वाविंशतितीर्थङ्करः । इति हेमचन्द्रः ॥ (विनतागर्भसम्भूतः स्वनामख्यातः कश्यपमुनिपुत्त्रः, यथा हरिवंशे, “तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः । अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” ॥ वृष्णेः प्रपौत्रश्चित्रकस्य पुत्रः स्वनामख्यातो राजा, यथा, हरिवंशे, “चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च । अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ । अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मभृत्तथा” ॥ स्वनामख्यातः प्रजापतिः । यथा रामायणे, आदिकाले महाबाहो ये प्रजापतयोऽभवन् । दक्षो विवस्वानपरोऽरिष्टनेमिस्तथैव च । कश्यपश्च महाभागस्तेषामासीदपश्चिमः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमि¦ पु॰

६ त॰ कश्यपपुत्रे विनतायाः पुत्रभेदे
“तार्क्ष्य-[Page0358-a+ 38] श्चारिष्टनेमिश्च गरुडश्च महाबलः। अरुणश्चारुणिश्चैतविनतायाः सुताः स्मृताः” ह्नरिव॰

२ तीर्थकरे जिनभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमि¦ m. (-मिः) The twenty-second of the twenty-four Jaina Tirtha- ka4ras or saints. Also नेमि।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टनेमि/ अ-रिष्ट--नेमि mfn. the felly of whose wheel is unhurt (N. of तार्क्ष्य) RV.

अरिष्टनेमि/ अ-रिष्ट--नेमि ( इस्) m. N. of a man (named together with तार्क्ष्य) VS. xv , 18 , (said to be the author of the hymn RV. x , 178 ) RAnukr.

अरिष्टनेमि/ अ-रिष्ट--नेमि m. N. of various princes MBh. VP.

अरिष्टनेमि/ अ-रिष्ट--नेमि m. of a गन्धर्वBhP.

अरिष्टनेमि/ अ-रिष्ट--नेमि m. of the twenty-second of the twenty four जैनतीर्थंकरs of the present अवसर्पिणी.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Purujit [Kurujit (वि। प्।)] and father of श्रुतायुस्. भा. IX. १३. २३; Vi. IV. 5. ३१. [page१-099+ २८]
(II)--an Asura resident of Tripura. Parti- cipated in the देवासुर war between Bali and Indra. भा. VIII. 6. ३१; १०. २२.
(III)--the Gandharva presiding over the month of पुष्य; फलकम्:F1:  भा. XII. ११. ४२.फलकम्:/F called on परीक्षित् practising प्रायोपवेश। फलकम्:F2:  Ib. I. १९. 9.फलकम्:/F
(IV)--(Apratiman) ग्रामणि with the He- manta sun: married four daughters of दक्ष. Br. II. २३. १८; ३७. ४५; M. 5. १३; १४६. १६; वा. ५२. १८; ६३. ४२; ६५. ११२.
(V)--a प्रजापति: फलकम्:F1:  Br. III. 1. ५४; वा. ६३. ४२.फलकम्:/F married the four daughters of दक्ष and became father of १६ children. फलकम्:F2:  Vi. I. १५. १०३, १३४.फलकम्:/F
(VII)--the यक्ष who resides in the sun's chariot during the month of पौष। Vi. II. १०. १४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ariṣṭanemi : m.: A mythical bird.

Son of Vinatā (daughter of Dakṣa) 1. 59. 39; came with Tārkṣya and others to greet Arjuna at his birth 1. 114. 62, 40.


_______________________________
*5th word in left half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ariṣṭanemi : m.: A mythical bird.

Son of Vinatā (daughter of Dakṣa) 1. 59. 39; came with Tārkṣya and others to greet Arjuna at his birth 1. 114. 62, 40.


_______________________________
*5th word in left half of page p3_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अरिष्टनेमि&oldid=488471" इत्यस्माद् प्रतिप्राप्तम्