यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुः [aruḥ], 1 The sun.

N. of a plant (रक्तखदिर).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरु m. the sun L.

अरु m. the red-blossomed खदिरtree L.

अरु m. for अरुस्n. only in comp. with -ं-तुद

अरु See. s.v.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरु वि.
पतली, कोमल (चित वेदि), आप.श्रौ.सू. 16.9.2।

"https://sa.wiktionary.org/w/index.php?title=अरु&oldid=488478" इत्यस्माद् प्रतिप्राप्तम्