यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मजः, पुं, (अरुणस्य आत्मजः, षष्ठीतत्पुरुषः ।) जटायुपक्षी । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मज¦ पु॰

६ त॰।

१ जटायौ पक्षिणि।

२ सूर्यपुत्रे मन्दे

३ सावर्ण्णे मनौ

४ कर्ण्णे

५ सुग्रीवे

६ यमे च

७ अश्वि-नोकुमारयोः द्वि॰ व॰

९ यमुनयां तपत्यां च स्त्री।
“त्रीण्यपत्यानि कौरव्य! संज्ञायां तपतांवरः। आदित्योजनयामास कन्यां द्वौ च प्रजापती। स च वैवस्वतः पूर्ब्बं श्राद्ध-देवः प्रजापतिः। यसश्च यमुना चैव यमजौ संभूवतुः”। संज्ञायां द्वौ सुतौ सुता चेति त्रीण्यपत्यानि।
“द्वितीयायांतु संज्ञायां संज्ञेयमिति चिन्तयन्। आदित्यो जनयामासपुत्रमात्मसमं तथा। पूर्ब्बजस्य मनोस्तात! सदृशोऽयमितिप्रभुः। मनुरेवाभवन्नाम्रा सावर्ण्ण इति चोच्यते। द्विती-यायां सुतस्तस्याः स विज्ञेयः शनैश्चरः”। इति सावर्ण्णःशनिश्च एतौ द्वौ सुतौ, संज्ञायाः छायाख्यायां द्वितीयायांसवर्ण्णायां जातौ हरिवं॰। वडवारूपधरिण्यां संज्ञायाञ्चअश्विनीकुमारौ जातौ यथा तत्रैव।
“बडवारूपमास्थायवने चरति शाद्वले। स तथारूपमास्थाय स्वां भार्य्यां शुभ-लीलया। ददर्श योगमास्थाय स्वां भार्य्यां वडवां ततः। अधृथां सर्व्वभूतानां तपसा नियमेन च। बडवावपुषा राजं-श्चरन्तीमकुतोभयाम्। सोऽश्वरूपेण भगवांस्तां सुखं सम-भावयत्। मैथुनाय विचेष्टन्तीं, परपुरुषशङ्कया। सातन्निरवमच्छुक्रं नासिकायां विवस्वतः। देवौ तस्यामजा-येतामश्विनो भिषजां वरौ। नासत्यश्चैव दस्रश्च स्मृतौ द्वाबश्वि-नाविति”। तपतीशब्दे तदुत्पत्तिः कर्ण्णोत्प्रत्तिःयथा
“एवमुक्ता बहुविधं सान्त्वपूर्व्वं विवस्वता। सातु नैच्छद्वरारोहा कन्याऽहमिति भारत!। बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी। तामर्कःपुनरेवेदमब्रवीद्भरतर्षभ!। मत्प्रसादान्न ते राज्ञि! भवि-[Page0360-a+ 38] ता दोष इत्युत। एवमुक्त्वा स भगवान् कुन्तिराजसुतांतदा। प्रकाशकर्त्ता तपनः सम्बभूव तया सह। तत्र वीरःसमभवत् कर्णः शस्त्रभृतां वरः। आमुक्तकवचः श्रीमान्दे-वगर्भः श्रियाऽन्वितः। सहजं कवचं बिभ्रत् कुण्डलीद्योतिताननः। अजायत सुतः कर्णः सर्व्वलोकेषुविश्रुतः”। भा॰ आ॰ प॰। सुग्रीवोत्पत्तिः सुग्रीवशब्दे दृश्या।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मज¦ m. (-जः) A name of JATAYU, a fabulous bird: said by some to be the son of ARUNA, but nore generally of GARUDA. E. अरुण, and आत्मज the son.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणात्मज/ अरुणा m. " son of अरुण" , जटायु(See. अरुणm. above ) L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aruṇātmaja : m.: Son of Aruṇa, Jaṭāyu 3. 263. 1.


_______________________________
*1st word in right half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aruṇātmaja : m.: Son of Aruṇa, Jaṭāyu 3. 263. 1.


_______________________________
*1st word in right half of page p3_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अरुणात्मज&oldid=488494" इत्यस्माद् प्रतिप्राप्तम्