यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे, व्य, (ऋ + ए ।) नीचसम्बोधनं । इति हेम- चन्द्रः ॥ ओरे इति भाषा । अपाकृतिः । असूया । इति मेदिनी ॥ (रोषाह्वाने । अपकृतौ । “अरे चेतोमीन ! भ्रमणमधुना यौवनजले त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किम्” । इति शान्तिशतके । “अरे अनुड्वन् ! निरपराधराज- कुलकदन महापातकिन् अशिष्टविकृतचेष्ट !” इति महावीरचरिते ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे¦ अव्य॰ ऋ--ए।

१ रोषाह्वाने,

२ नीचसंबोधने
“आत्मावा अरे द्रष्टव्यः श्रोतव्य इति” न वा अरे पत्युः कामा-यास्याः पतिः प्रियो भवति” शत॰ ब्रा॰ बहुकृत्वः पाठः। तच्च याज्ञवल्क्येन मैत्रेयीनामकपत्नीं प्रति सम्बोधनायोक्तंतस्याश्च स्वापेक्षया न्यूनत्वात् नीचसम्बोधनम्।

३ अपकृतौ,

४ असूयायाञ्च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे¦ ind. Interjection of calling to inferiors.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे [arē], ind. An interjection of (a) calling to inferiors; आत्मा वा अरे द्रष्टव्यः श्रोतव्यः, न वा अरे पत्युः कामायास्याः पतिः प्रियो भवति Śat. Br. (said by Yajñavalkya to his wife Maitreyī); Bṛi. Up 2.4.4. (b) of anger; अरे महाराजं प्रति कुतः क्षात्रियाः U.4; (c) of envy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे ind. interjection of calling VS. S3Br. etc. (See. अररे, अरेरे, and रे).

"https://sa.wiktionary.org/w/index.php?title=अरे&oldid=488517" इत्यस्माद् प्रतिप्राप्तम्