यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ, मूल्ये, (भ्वादि -- परं -- सकं सेट् ।) इति कविकल्पद्रुमः ॥ अर्घति गां गोपः । इति दुर्गा- दासः । (“परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि” । इति पञ्चतन्त्रे ।)

अर्घः, पुं, (अर्घ + घञ् ।) मूल्यं । (“कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत्” । “मणिमुक्ताप्रबालानां लौहानां तान्तवस्य च । गन्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम्” ॥ इति मनुः ।) पूजाविधिः । इत्यमरः ॥ अयं शब्दः सामगानां सर्व्वत्राभिलापे सयकारो नपुंसकलिङ्गे- नैव प्रयोज्यः अन्यवेदिनां निर्यकारः पुंलिङ्गेन प्रयोज्यः । इति श्राद्धतत्त्वं ॥ (दूर्व्वाक्षतसर्षप- पुष्पादिविरचितोदेवब्राह्मणादिसम्मानार्थः पूजो- पचारभेदः । “अये वनदेवतेयं फलकुसुमपल्लवा- र्घेण मामुपतिष्ठते” । इति उत्तरचरिते । “स प्रत्यग्रैः कुटजकुसुभैः कल्पितार्घाय तस्मै” । इति मेघटूते । “टूर्व्वासर्षपपुष्पाणां दत्वाघं पूर्णमञ्जलिम्” । इति याज्ञवल्क्यः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ पुं।

मूल्यम्

समानार्थक:अर्घ

3।3।27।2।1

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : धनम्

अर्घ पुं।

पूजाविधिः

समानार्थक:अर्घ

3।3।27।2।1

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ¦ मूल्ये भ्वादि॰ पर॰ सक॰ सेट्। अर्घति आर्घीत्। आनर्घ। अर्घः। अर्घ्यः।

अर्घ¦ पु॰ अर्घ--घञ्। क्रेयवस्तुग्रहणार्यं देये तुल्यरूपेरजतादिद्रव्यरूपे

१ मूल्ये।
“कुर्ब्धीर्त चैषां प्रत्यक्षमर्धसंस्थापनं नृपः”
“कुर्य्युरर्घं यथापण्यमिति” च मनुःअर्ह--करणे घञ् न्यङ्क्वादित्वात् कुत्वम्।

२ पूजोपचारेदूर्व्वाक्षतादौ। सामगैरयं सयकारः क्लीवलिङ्गश्च प्रयो-क्तव्यः अन्यैः पुंलिङ्गोनिर्यकारश्च। अघाय देयम् यत्। अर्घ्यम् पूजार्थे देवे जलादो अर्घद्रव्याणि च
“आपः क्षीरं[Page0364-a+ 38] कुशाग्रञ्च दधि सर्पिः सतण्डुलम्। यवः सिद्धार्थकश्चैवअष्टाङ्गोऽर्घः प्रकीर्त्तितः” काशीखण्डम्।
“तमर्व्यमर्व्यादि-कयादिपूरूषः” माघः
“अर्घ्यमर्घ्यमिति वादिनं नृपंसोऽनवेक्ष्य भरताग्रजो यतः”
“अर्घानुपदमाशिष-मिति” च रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ¦ r. 1st cl. (अर्घति) To hurt or injure. r. 10th cl. (अर्घयति) To cost, to be worth.

अर्घ¦ m. (-र्घः)
1. Price, cost.
2. Mode of worship or reverence.
3. An obla- tion of various ingredients to a god or Brahman. E. अर्घ to cost, or अर्ह to worship, ह being changed to घ, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घः [arghḥ], [अर्घ्-घञ्]

Price, value; कुर्युरर्घं यथापण्यम् Ms. 8.398; Y.2.251; कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः Bh.2.15 reduced in their true value, depreciated; so अनर्घ priceless; महार्घ very costly.

A material of worship, respectful offering or oblation to gods or venerable men, consisting of rice, Dūrvā grass &c. with or without water; दूर्वासर्षपपुष्पाणां दत्त्वार्घं पूर्णमञ्जलिम् Y.1.29; कुटजकुसुमैः कल्पितार्घाय तस्मै Me.4; (the ingredients of this offering are: आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् । यवः सिद्धार्थकश्चैव अष्टाङ्गे$र्घः प्रकीर्तितः ॥-तन्त्रम् cf. also रक्तबिल्वाक्षतैः पुष्पैर्दधिदूर्वाङ्कुशैस्तिलैः । सामान्यः सर्वदेवानामर्घो$यं परिकीर्तितः ॥ -देवीपुराणम् and आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि । रक्तानि करवीराणि तथा रक्तं च चन्दनम् । अष्टाङ्ग एष ह्यर्धो वै भानवे परिकीर्तितः ॥ -काशीखण्डः cf. also अर्घः पूजाविधौ मूल्ये...। Nm. see अर्घ्य below.-Comp. -अपचयः The diminution of price. -अर्ह a. worthy of a respectful offering. -ईश्वरः Śiva. -दानम् presentation of a respectful offering. -बलाबलम् rate of price, proper price, the cheapness or dearness of articles, fall or rise in prices; गन्धानां च रसानां च विद्या- दर्घबलाबलम् Ms.9.329. (cf. अर्घस्य ह्रासं वृद्धिं वा ...। Y.2.249.)-सख्यानम्, -संस्थापनम् fixing the price of commodities, appraising, assizes of goods; कुर्वित चैषां (वणिजां) प्रत्यक्षमर्घ- संस्थापनं नृपः Ms.8.42.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ m. ( अर्ह्) , worth , value , price , Mn Ya1jn5.

अर्घ m. (often ifc. See. धना-र्घ, महा-र्घ, शता-र्घ, सहस्रा-र्घ)

अर्घ m. respectful reception of a guest (by the offering of rice durva-grass , flowers , or often only of water) S3Br. xiv , etc. (often confounded with अर्घ्यSee. )

अर्घ m. a collection of twenty pearls (having the weight of a धरण) VarBr2S.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ पु.
1. वर के सम्मान में उसके श्वसुर द्वारा अथवा नवविवाहित दम्पती (पति-पत्नी) के वर के घर आगमन के अवसर पर आयोजित किया जाने वाला स्वागत-समारोह। योग्य अतिथियों को मधुपर्क एवं गाय उपहार के रूप में समर्पित किये जाते हैं, आप.गृ.सू. 3.3-8; शां.गृ.सू. 1.12.1०; 2. ‘अर्घ्य’ (अर्घ के योग्य) के नाम से संबोधित किये जाने वाले अतिथियों के सम्मान में स्वागत (समारोह), पा.गृ.सू. 1.3.1; छः की गणना की गयी है ः आचार्य, ऋत्विज्, राजा, प्रिय (मित्र), स्नातक एवं विवाह्य (टीका वर = श्वसुर अथवा वर, हरिहर.पा.गृ.सू. पर); ये चीजें दी जाती हैं ः कूर्च अथवा विष्टर, पाद्य, मुख-प्रक्षालन (मुह धोने) एवं आचमन के लिए अर्घ्य जल, मधुपर्क एवं गाय; अतिथि तीन बार उपभोग करता है, आप.गृ.सू. 13.2-1०, इत्यादि। अरण्येऽनुवाक्य अर्घ 111

"https://sa.wiktionary.org/w/index.php?title=अर्घ&oldid=488554" इत्यस्माद् प्रतिप्राप्तम्