यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा स्त्री।

पूजा

समानार्थक:पूजा,नमस्या,अपचिति,सपर्या,अर्चा,अर्हणा

2।7।34।3।5

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

अवयव : पूजाविधिः

 : गुर्वाद्यारादनम्, उपासनम्, व्रतम्, प्रस्तानात्प्राग्_शस्त्रवाहनादिपूजा

पदार्थ-विभागः : , क्रिया

अर्चा स्त्री।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।36।1।2

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा¦ स्त्री अर्च्च--आधारे अङ्।

१ प्रतिमायाम्
“आभिरू-प्येण चार्चाया देवः सान्निध्यमृच्छति” ति॰ त॰ पुरा॰।
“देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः” आ॰ त॰। भावेऽङ्,।

२ पूजायाम्
“लोकः पच्यमानश्चतुर्भिर्धर्मै!ब्राह्मणं भुनक्त्यर्चया च दानेन चोज्यया दयया च”। शत॰ ब्रा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा¦ f. (-र्चा)
1. Worship, see अर्चन।
2. An image. E. अर्च to worship, अच् affix, and टाप् fem. do.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा [arcā], [अर्च्-अङ्]

Worship, adoration; अर्चायामेव हरये पूजां यः श्रद्धयेहते Bhāg.11.2.47.

An idol or image intended to be worshipped; मौर्यैर्हिरण्यार्थिभिरर्चाः प्रकल्पिताः Mbh.5.3.99. (there is some dispute among scholars as to the precise meaning of this passage); अर्चापूजा- प्रतिमयोः Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्चा f. ( Pa1n2. 2-3 , 43 and 2 , 101 ) worship , adoration S3Br. xi Mn. etc.

अर्चा f. an image or idol (destined to be worshipped) VarBr2S. etc.

अर्चा f. body Jain.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of Hari. Worship of Hari's image is said to promote one's welfare. Some special places devoted to. This form is prevalent even in त्रेता युग; फलकम्:F1: भा. VII. १४. २८-40.फलकम्:/F to be worshipped in the पयोव्रत। फलकम्:F2: Ib. VIII. १६. २८.फलकम्:/F अर्चा is राजस। Mere idol worship condemned. When proper; फलकम्:F3: Ib. III. २९. 9, २१-25फलकम्:/F अर्चा may be of gold, silver, [page१-105+ ३२] of earth or water or other substance. फलकम्:F4: Ib. IV. 8. ५६.फलकम्:/F उपासना of, a means to concentration on the Absolute. फलकम्:F5: Ib. XI. २०. २४.फलकम्:/F Worship may be offer- ed on the ground, fire, sun, waters, ब्राह्मण or any other thing. Image of eight kinds including stone, wood and metal; may be moveable or immoveable. The mode in worship. Subsidiary worship to the ornaments, imple- ments and attendants on Hari. Founding a shrine, flower- garden and instituting festivals form part of the worship. फलकम्:F6: Ib. XI. २७. 9-४३,फलकम्:/F Only people of little तपस् are engaged in अर्चा, this being regarded inferior to worshipping Brahman. फलकम्:F7: Ib. X. ८४. १०; ८६. ५५.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arcā. See Brāhmaṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अर्चा&oldid=488565" इत्यस्माद् प्रतिप्राप्तम्