सम्स्कृतम् सम्पाद्यताम्

अव्ययम् सम्पाद्यताम्

कृते, उदा- विद्यार्थम्अन्यकार्यार्थम्- विद्यायै, विद्याकृते

  • मलयाळम्-
  1. വേണ്ടി, ഉദ്ദേശിച്ച്. ഉദാ: ധർമാർഥം, അന്യകാര്യാർഥം.

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थम् acc. ind. See. s.v. अर्थ.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ARTHAM : From the forehead of Mahāviṣṇu a golden lotus grew up from which Śrī Devī was born. Dharm- ārthas (Dharma=righteousness and artha=wealth) also were born from Śrī. “From the forehead of Viṣṇu, sprung up a golden lotus and His wise spouse Śrī arose there from and oh, Pāṇḍava, righteousness and wealth came into being from Śrī”. (Bhāṣābhārata, Śānti Parva, Chapter 59, Stanzas 130 & 131).


_______________________________
*6th word in left half of page 55 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अर्थम्&oldid=425520" इत्यस्माद् प्रतिप्राप्तम्