यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवान्, [त्] पुं, (अर्थोऽस्त्यस्य, अर्थ + मतुप् + मस्य वः ।) पुरुषः । इति राजनिर्घण्टः ॥ अर्थवि- शिष्टे त्रि ॥ (ऐश्वर्य्यशाली । “तेनार्थवान् लोभपरा- ङ्मुखेन” । इति रघुवंशे । अभिधेययुक्तः । सार्थकः । “करोति यः सर्व्वजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः” । इति किरातार्जुनीये । “अर्थवान् खलु मे राज- शब्दः” । इति शाकुन्तले ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत्¦ त्रि॰ अर्थोऽस्त्यस्य असन्निहतः मतुप् मस्यवः।

१ अर्थ-युक्ते

२ सार्थके
“अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” पा॰।

३ प्रयोजनयुक्ते

३ फलयुक्ते च
“अपसव्य उपेतश्चे दाहिता-ग्न्यावृतार्थवत्। या॰ स्मृ॰
“विण्मूत्रोत्सर्गशुड्यार्थं मृदा-द्यादेयमर्थवत्” मनुः

४ असन्नितधनवति त्रि॰। सन्निहितेतु इनि अर्थीत्येव। स च व्यवहारे वादिनिरूढः
“ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” या॰ स्मृ॰। स्त्रियामुभयत्र ङीप्।

५ पुरुषे पु॰ राजनि॰। अर्थमर्हति अर्थेन तुल्यंक्रिया, अर्थे इव वा वति।

६ अर्थार्हे

७ अर्थतुल्यक्रियायाम्

८ अर्थसदृशे आश्रये च अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत्¦ mfn. (-वान्-वती-वत्)
1. Wealthy, rich.
2. Significant, having sense or meaning.
3. Designed, intentional, having an object. E. अर्थ, and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत् [arthavat], a.

Wealthy, rich; तेनार्थवाँल्लोभपराङ्मुखेन R. 14.23.

Significant, full of sense or meaning; वाक्य- मर्थवदव्यग्रस्तमुवाच दशाननम् Rām.5.51.1. अर्थवान् खलु मे राजशब्दः Ś.5; Pt.1.136; Ki.3.51.

Having meaning; अर्थवदधातुरप्रत्ययः प्रातिपदिकम् P.I.2.45.

Serving some purpose; successful, useful; स पुमानर्थवज्जन्मा Ki.11 62;1.62. adv. According to a purpose; विण्मूत्रोत्सर्ग- शुद्ध्यर्थं मृद्वार्यादेयमर्थवत् Ms.5.134; Y.3.2. m. (-वान्) A man.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थवत्/ अर्थ--वत् mfn. wealthy

अर्थवत्/ अर्थ--वत् mfn. full of sense , significant Pa1n2. 1-2 , 45 , etc.

अर्थवत्/ अर्थ--वत् mfn. suitable to the object , fitting RPra1t. Ka1tyS3r.

अर्थवत्/ अर्थ--वत् mfn. full of reality , real

अर्थवत्/ अर्थ--वत् m. ( आन्)a man L.

अर्थवत्/ अर्थ--वत् ind. according to a purpose Mn. v , 134 Ya1jn5. iii , 2.

"https://sa.wiktionary.org/w/index.php?title=अर्थवत्&oldid=208466" इत्यस्माद् प्रतिप्राप्तम्