यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थी, [न्] त्रि, याचकः । सहायः । सेवकः । विवादी । इति विश्वः ॥ धनी । अर्थो विद्यते- ऽस्येति इन् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् पुं।

सेवकः

समानार्थक:सेवक,अर्थिन्,अनुजीविन्

2।8।9।1।4

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः। विषयानन्तरो राजा शत्रुर्मित्रमतः परम्.।

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्यवत् : सेवा

वृत्ति : सेवा

 : द्वारपालकः, राज्ञः_रक्षिगणम्, अन्तःपुरचारिणनपुंसकाः, चारपुरुषः, ज्यौतिषिकः, लेखकः, प्रातर्जागरणकारिः, घण्टिकावादयः, वंशपरम्पराशंसकाः, राजादिस्तुतिपाठकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अर्थिन् वि।

याचकः

समानार्थक:वनीयक,याचनक,मार्गण,याचक,अर्थिन्

3।1।49।2।5

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

वैशिष्ट्यवत् : याचनम्

वृत्ति : याचनम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन्¦ त्रि॰ अर्थ + अस्त्यर्थे इनि।

१ याचके,

२ सेवके, अस-न्निहितधने

३ धनस्वामिनि।
“नैक्षतार्थिनमवज्ञया मुहुः”
“शात्रवादिव पराङ्मुखोऽर्थिन” इति च माघः
“यथा-कामार्च्चितार्थिनाम्”
“ततः समानीय स मानितार्थी” इति च रघुः।

४ कार्य्यार्थिनि
“ततोऽर्थी लेखयेत् सद्यःप्रतिज्ञातार्थसाधनम्” या॰ स्मृ॰।
“स धर्म्मस्थसखः शश्वद्अर्थिप्रत्यर्थिनां स्वयम्” रघुः स्त्रियां ङीप्।
“कान्तार्थिनीतु या याति” इत्यमरः सन्निहितधने तु अर्थवानित्येव।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन्¦ mfn. (-र्थी-र्थिनी-र्थि)
1. One who asks or begs for any thing.
2. One who seeks to effect or gain a purpose or object. m. (-र्थी)
1. A servant.
2. A follower, a companion or partizan.
3. A plaintiff, a prosecutor.
4. A beggar, a petitioner. E. अर्थ asking, &c. इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् [arthin], a. [अर्थ्-इनि]

Seeking to gain or obtain, wishing for, desirous of, with instr. or in comp. अर्थिनश्च राजानो हिरण्येन भवन्ति । MBh. on P.I.1.1. etc. तुषैरर्थिनः Dk.132; कोषदण्डाभ्याम्˚ Mu.5; को वधेन ममार्थी स्यात् Mb., Ve.6.25; अर्थार्थी Pt.1.4, अर्थार्थी जीवलोको$यम् Pt.1.9.

Entreating or begging anyone (with gen.); सर्वत्र मण्डूकवधः क्रियतामिति यो मया$र्यी Mb.3.192.24. अर्थी वररुचिर्मे$स्तु Ks.

Possessed of desires; अनर्थी प्रार्थ- नावहः R.1.18. m.

One who asks, begs or solicits; a beggar, suppliant, suitor; यथाकामार्चितार्थिनाम् R.1.6; 2.64;4.31;9.27; को$र्थी गतो गौरवम् Pt.1.146; One who asks for a girl in marriage, a wooer; Y.1.6; कन्या- रत्नमयोनिजन्म भवतामास्ते वयं चार्थिनः Mv.1.3.

(In law) A plaintiff, complainant, prosecutor; स धर्मस्थसखः शश्वदर्थि- प्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः R.17.39; अर्थी कार्यं निवेदयेत् Śukra.4.575; सभान्तः साक्षिणः प्राप्तानर्थि- प्रत्यर्थिसन्निधौ Ms.8.79.

A servant, follower.

A master or lord. -Comp. -भावः state of a suppliant, begging, request; कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभावः Māl.9.3. -सात् adv. at the disposal of beggars; विभज्य मेरुर्न यदर्थिसात्कृतः N.1.16. cf. अर्थी तु याचको विद्यात् यस्यार्थः स च अर्थवान्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् mfn. active , industrious RV.

अर्थिन् mfn. (cf अर्थे-त्above )

अर्थिन् mfn. one who wants or desires anything( instr. or in comp. ; See. पुत्रा-र्थिन्, बला-र्थिन्)

अर्थिन् mfn. supplicating or entreating any one( gen. )

अर्थिन् mfn. longing for , libidinous R. i , 48 , 18

अर्थिन् m. one who asks for a girl in marriage , a wooer Ya1jn5. i , 60 Katha1s.

अर्थिन् m. a beggar , petitioner , suitor Mn. xi , 1 , etc.

अर्थिन् m. one who supplicates with prayers VarBr2S.

अर्थिन् m. a plaintiff , prosecutor Mn. viii , 62 and 79 Ya1jn5. ii , 6

अर्थिन् m. a servant L.

अर्थिन् m. a follower , companion L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थिन् वि.
(वह व्यक्ति) जो किसी वस्तु की इच्छा अथवा कामना करता है (येन च अर्थी), भा.श्रौ.सू. 1.7.2; जो प्रक्रियाओं से गुजर सकता है, भा.श्रौ.सू. 7.6.6; (वह जिस चीज को चाहे, काशिकर)।

"https://sa.wiktionary.org/w/index.php?title=अर्थिन्&oldid=476831" इत्यस्माद् प्रतिप्राप्तम्