यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्बु (र्बु)द¦ न॰ अर्ब (र्व) विच् तस्मै उदेति उद् + इण्--ड। (आव् इति) ख्याते

१ मांसपिण्डाकारे रोगभेदे, स चसुश्रुतोक्तवर्त्माश्रयेषुएकविंशतिरोगेषु मध्येरोगभेदः
“पृथग्-दोषा समस्ताश्च यदा वर्त्म व्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्तेवर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदावर्त्मव्यापाश्रयान्। विकारान् जनयत्याशु नामतस्तान्निबोधत” इत्युपक्रम्य उत्सर्द्दिनोप्रभृतीन् एकविंशतिभेदान् उक्त्वा तेषां प्रत्येकलक्षणान्युक्तानि तत्र॰
“वर्त्मा-न्तरस्थं विषमं ग्रन्थिभूतमवेदनम्। विज्ञेयमर्बुदंपुंसां सरक्तमवलम्बितम्” इत्यर्वुदलक्ष्मोक्तम् अर्बुदञ्चनानाविधं मांसार्वुदर्शोणितार्वुदादिभेदात्।
“कृष्ण-स्फोटीसरक्तैश्च पिडकाभिश्च पीडितम्। यस्य वस्तिरुज-श्चोग्रा ज्ञेयं तच्छोणितार्बुदम्। मांसदोषेण जानीया-दर्बुदं मांससम्भवम्” एवं मेदोऽर्बुदादयोऽषि तत्रोक्तारोगभेदा ज्ञेयाः।

२ दशकोटिसंख्यायां

३ तत्संख्यातेषुमएकादिकोटिसंख्या दशगृणोत्तरा उक्त्वा अर्बुदमवजंखर्वनिखर्वमहापद्मशङ्क्षवस्तस्मात्” लीला॰
“इमामेऽग्न! इष्टका धेनवःसन्त्वेका च दश च दश च शतं[Page0379-a+ 38] च शतं चेत्युपक्रम्य
“अर्बुदं चन्यर्बुदञ्च इति यजु॰

१७ ,

२ ।

४ पर्व्वतभेदे

५ असुरभेदे च पु॰।
“महान्तं चिदर्बुदंनिक्रमी पदा” ऋ॰

१ ,

५१ ,

४ ,

६ काद्रवेये सर्पभेदे पु॰ पञ्च-मेऽहनीत्युपऽक्रम्य
“अर्बुदः काद्रवेयो राजेत्याह तस्यसर्पाविशः” इति शत॰ ब्रा॰। अम्बूनि ददाति दा--क वेदेमस्य रः।

७ मेघे
“न्यर्बुदं वावृधानो अगुः ऋ॰

२ ,

११ ,

२० ,
“अम्बूनि ददातीत्यर्बुदो मेघः” भा॰ अर्बुदाकारत्वात्गर्भस्य

८ मांसपिण्डभेदे”
“यदि पिण्डः पुमान्, स्त्रीचेत्पेशी, नपुंसकेऽर्बुदमिति” सुश्रु॰ द्वितीयमासिकगर्भमात्रेन॰
“प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः। मास्यर्बुदंद्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः” या॰ स्मृ॰
“द्वितीये तुमासि अर्बुदमीषत्कठिनं मांसपिण्डमयं भवति” मिता॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्बुद m. Ved. a serpent-like demon (conquered by इन्द्र, a descendant of कद्रूtherefore called काद्रवेयS3Br. AitBr. ; said to be the author of RV. x , 94 RAnukr. ) RV. etc.

अर्बुद m. id. RV. i , 51 , 6 and x , 67 , 12

अर्बुद n. N. of the above-named hymn RV. x , 94 A1s3vS3r.

अर्बुद mn. a long round mass (said especially of the shape of the foetus in the second half of the first month [ Nir. xiv , 6 ] or in the second month [ Ya1jn5. iii , 75 and 89 ])

अर्बुद mn. a swelling , tumour , polypus Sus3r. etc.

अर्बुद n. ( अर्बुद) , (also m. L. )ten millions VS. xvii , 2 , etc.

अर्बुद m. N. of a mountain in the west of India (commonly called Abu , a place of pilgrimage of the जैनs , and celebrated for its जैनtemples)

अर्बुद m. pl. N. of a people VarBr2S. BhP. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the द्विजस् of: became व्रात्यस् after Puram- jaya's days: फलकम्:F1: भा. XII. 1. ३८.फलकम्:/F a western kingdom sacred to ललिता. फलकम्:F2: Br. II. १६. ६२; IV. ४४. ९४.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arbuda : m.: A mythical serpent.

Lived near the town Girivraja, in Magadha; described as ‘tormenter of enemies’ (śatrutāpana) 2. 19. 9.


_______________________________
*3rd word in right half of page p3_mci (+offset) in original book.

Arbuda : m.: Name of a mountain.

Described as the ‘son of Himavant’ (himavatsutam arbudam); the mountain stands now, where formerly there was a hole in the earth (pṛthivyāṁ yatra vai chidraṁ pūrvam āsīd yudhiṣṭhira) 3. 80. 74; on this mountain there is the world famous āśrama of Vasiṣṭha; by living there for a night one obtained the fruit of donating a thousand cows (gosahasraphalam) 3. 80. 75.


_______________________________
*2nd word in right half of page p289_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arbuda : m.: A mythical serpent.

Lived near the town Girivraja, in Magadha; described as ‘tormenter of enemies’ (śatrutāpana) 2. 19. 9.


_______________________________
*3rd word in right half of page p3_mci (+offset) in original book.

Arbuda : m.: Name of a mountain.

Described as the ‘son of Himavant’ (himavatsutam arbudam); the mountain stands now, where formerly there was a hole in the earth (pṛthivyāṁ yatra vai chidraṁ pūrvam āsīd yudhiṣṭhira) 3. 80. 74; on this mountain there is the world famous āśrama of Vasiṣṭha; by living there for a night one obtained the fruit of donating a thousand cows (gosahasraphalam) 3. 80. 75.


_______________________________
*2nd word in right half of page p289_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arbuda is mentioned as Grāvastut priest at the snake festival described in the Pañcaviṃśa Brāhmaṇa.[१] He is obviously the same mythical figure as Arbuda Kādraveya, a seer spoken of in the Aitareya[२] and Kauṣītaki Brāhmaṇas[३] as a maker of Mantras.

  1. xxv. 15.
  2. vi. 1.
  3. xxix. 1. Cf. Śatapatha Brāhmaṇa, xiii. 4, 3, 9.
"https://sa.wiktionary.org/w/index.php?title=अर्बुद&oldid=488692" इत्यस्माद् प्रतिप्राप्तम्