यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल ञ वारणपर्य्याप्तिभूषासु (भ्वादिं-उभं-सकं ।) इति कविकल्पद्रुमः ॥ ञ अलति अलते पापं गङ्गा निवारयतीत्यर्थः । पर्य्याप्तिः सामर्थ्यं । “पर्य्याप्तन्तु यथेष्टं स्यात् तृप्ते शक्ते निवारणे” । इति विश्वप्रकाशात् । अलति घोटको धावितुं समर्थः स्यादित्यर्थः । अलति हारो जनं भूष- यति इत्यर्थः । इति दुर्गादासः ॥

अलम्, क्ली, (अल + अच् ।) वृश्चिकपुच्छकण्टकः । इति हेमचन्द्रः । विछार हुल इति भाषा । हरितालं । इति रत्नमाला अमरटीका च ॥

अलम्, व्य, भूषणं । पर्य्याप्तिः । वारणं । निरर्थकं । शक्तिः । इति मेदिनी ॥ अत्यर्थं । यथा, -- “सर्वं मे विमलं वदामलमलं गोलं विजानासि चेत्” । इति लीलावती ॥

अलम्, व्य, भूषणं । पूर्णता । सामर्थ्यं । निषेधः । इत्यमरः ॥ निरर्थकं । इति भरतः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल¦ भूषणे, वारणे, भ्वा॰ उभ॰ सक॰ पर्य्याप्तौ अक॰सेट्। अलति ते आलीत् आलिष्ट।

अल¦ न॰ अल--अच्।

१ वृश्चिकपुच्छस्थे कण्टकाकारे पदार्थे। हेम॰।

२ हरिताले रत्नमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल¦ r. 1st. cl. also read अलं (अलति-ते)
1. To adorn.
2. To be competent or able.
3. To prevent.

अल¦ n. (-लं)
1. The sting in the tail of the scorpion.
2. Yellow orpiment. E. अल to adorn, &c. and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् [alam], [अल्-अच्]

The sting in the tail of a scorpion.

Yellow orpiment; cf. आल.

अलम् [alam], ind. [अल्-बाहु˚ अम्]

(a) Enough, sufficient for, adequate to (with dative or inf.); तस्यालमेषा क्षुधितस्य तृप्त्यै R.2.39; Ku.6.82; अन्यथा प्रातराशाय कुर्याम त्वामलं वयम् Bk.8.98; Śi.2.4,16,11; K.133; Bh.3.22; Ms.11.76; R.2.39,9.32;15.64; Me. 6,9. (b) A match for, equal to (with dat.); दैत्येभ्यो हरिरलम् Sk.; अलं मल्लो मल्लाय Mbh.

Able, competent (with inf.); अलं भोक्तुम् Sk.; वरेण शमितं लोकानलं दग्धुं हि तत्तपः Ku.2.56; V.3.1; with loc. also: त्रयाणामपि लोकाना- मलमस्मि निवारणे Rām.

Away with, enough of, no need of, no use of (having a prohibitive force), with instr. or gerund; अलमन्यथा गृहीत्वा M.1.2; अलमलं बहु विकत्थ्य M.1; आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् Śi.2.4; अलं महीपाल तव श्रमेण R.2.34; Ku.5.82; अलमियद्भिः कुसुमैः Ś.4. so many flowers will do; Śi.1.75; sometimes used, though less correctly, with the inf. in the same sense; अलमात्मानं खेदयितुम् Ve.2.3; अलं सुप्तजनं प्रबोधयितुम् Mk.3.

(a) Completely, thoroughly; अर्हस्येनं शम- यितुमलं वारिधारासहस्रैः Me.55; त्वमपि विततयज्ञः स्वर्गिणः प्रीणया$लम् Ś.7.34; R.1.8; K.169; Śi.3.58;4. 39. (b) Greatly, excessively, to a high degree; तुदन्ति अलम् K.2; यो गच्छत्यलं विद्विषतः प्रति Ak.; Mv.6.4; इत्यलमन्वशान् मुनिर्माम् Ki.13.13. again and again, pressingly.

In vain.

Surely, verily.

In the sense of अस्ति and भूषण also. अलं भूषणपर्याप्तिशक्तिवारण- वाचके Nm. -Comp. -कर्मीण a. [अलं समर्थः कर्मणि ख] competent to do any act; skilful, clever. -कामता The state of complete satiation; समिद्ध-शरणा$$दीप्ता देहे$लंकाम- तेश्वरा Bk.1.7. -कुमारि a. [अलं कुमार्यै] sufficient to support a maiden (धनम्); P.I.2.44. -कृ, -कार &c. see separately below. -गामिन् a. [अलं पर्याप्तं गच्छति, णिनि] going after, following in due or proper manner; अनुग्वलं- गामी P.V.2.15. -जीविक a. [अलं जीविकायै चतु.] sufficient for livelihood. -जुष् a. अलं जुष्यते कर्मणि बाहु˚ क] sufficient, adequate to eating. -तम a. able, sufficient, having power. -तराम् ind.

Exceedingly; मुहुर्गलद्भिस्तरलैरलं- तरामरोदि Ku.15.28.

Very much better or easier; इष्टं कर्तुमलंतराम् Śi.2.16. -धन a. [अलं प्रभूतं धनमस्त्यस्य अच्] possessing sufficient wealth, rich; निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः Ms.8.162. -धूम a. [अलमत्यर्थो धूमः] thick smoke, volume of smoke. -पशुः [अलं यज्ञे निरर्थः पशुः] a bad or useless animal (for sacrifice). (-a.) able to keep cattle. -पुरुषीण a. [अलं समर्थं पुरुषाय; स्वार्थे ख]

fit for a man, becoming a man.

sufficient for a man. (-णः) a man who is chief of the opposite warriors in a battle. -बल a.

strong enough, having sufficient power.

an epithet of Śiva.

बुद्धिः sufficient sense.

false notion (मिथ्याबुद्धि). -भूष्णु a. [अलं सामर्थ्ये भू-ग्स्नु] able, competent; विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः Śi.2.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल n. the sting in the tail of a scorpion (or a bee) L. (See. अलि अन्द् अलिन्)

अल n. (= आलSee. )yellow orpiment L.

"https://sa.wiktionary.org/w/index.php?title=अल&oldid=488721" इत्यस्माद् प्रतिप्राप्तम्