यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्, क्ली, (अल + अच् ।) वृश्चिकपुच्छकण्टकः । इति हेमचन्द्रः । विछार हुल इति भाषा । हरितालं । इति रत्नमाला अमरटीका च ॥

अलम्, व्य, भूषणं । पर्य्याप्तिः । वारणं । निरर्थकं । शक्तिः । इति मेदिनी ॥ अत्यर्थं । यथा, -- “सर्वं मे विमलं वदामलमलं गोलं विजानासि चेत्” । इति लीलावती ॥

अलम्, व्य, भूषणं । पूर्णता । सामर्थ्यं । निषेधः । इत्यमरः ॥ निरर्थकं । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् अव्य।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

3।3।253।1।1

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्. हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

अलम् अव्य।

पर्याप्तिः

समानार्थक:कृत,कुशल,अलम्

3।3।253।1।1

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्. हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अलम् अव्य।

शक्तिः

समानार्थक:पराक्रम,अलम्

3।3।253।1।1

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्. हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥

पदार्थ-विभागः : शक्तिः

अलम् अव्य।

वारणम्

समानार्थक:मास्म,मा,अलम्

3।4।11।2।7

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्¦ अव्य॰ अल--बा॰ अमु

१ गूषणे
“जनयित्रीमलञ्चक्तेयः प्रश्रय इव श्रियम्” अस्व उपपदसंज्ञा अलङ्कृत्य
“अल-ङ्कृत्य सुतादानं दैवं धर्म्मं प्रचक्षते” मनुः।

२ सामर्थ्येशक्तो
“विनाप्यस्मदलम्भूष्णु रिज्यायै तपसः” सुतः
“कथा हिखलु पापानामलमश्रेयसे यत” इति च माघः
“वरेण शमितं लोकानलं दग्धुं हि तत्तपः” कुमा॰

३ पर्य्याप्तौ

४ संपूर्णतायां

६ प्राचर्य्ये
“प्रतिभूःस्यादलन्धनः” ममुः अलमस्त्यस्य धनम् अच् बहुधनैत्यर्थःकुल्लु॰।

७ वारणे,
“अलं विवादेन यथा श्रुतं त्वया” [Page0409-b+ 38] कुमा॰
“अलं विवादेन शमोविधीयताम्” महाना॰

८ निषेधे
“आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्” माघः

९ निरर्थकत्वे

१० अस्त्यर्थे

११ अवधारणे

१२ अत्यर्थेच गणर॰॥
“विजयायेत्यलमन्वशान्मुनिर्माम्” किरा॰
“अलं भूयः” मल्लि॰। लस्य वा रः अरम्। तत्रार्थे अरङ्कृतशब्दे उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम्¦ ind. Ornament.
2. Enough, abundance.
3. Able, adequate or equal to.
4. Prohibition, no not.
5. Unnecessary, no need of. It is chiefly used in composition, as अलञ्जीविकः having enough for sub- sistence; अलन्दत्त्वा refusing to give; इत्यलम् enough; अलङ्कार orna- ment, &c. E. अल to adorn. &c. and अम् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् [alam], [अल्-अच्]

The sting in the tail of a scorpion.

Yellow orpiment; cf. आल.

अलम् [alam], ind. [अल्-बाहु˚ अम्]

(a) Enough, sufficient for, adequate to (with dative or inf.); तस्यालमेषा क्षुधितस्य तृप्त्यै R.2.39; Ku.6.82; अन्यथा प्रातराशाय कुर्याम त्वामलं वयम् Bk.8.98; Śi.2.4,16,11; K.133; Bh.3.22; Ms.11.76; R.2.39,9.32;15.64; Me. 6,9. (b) A match for, equal to (with dat.); दैत्येभ्यो हरिरलम् Sk.; अलं मल्लो मल्लाय Mbh.

Able, competent (with inf.); अलं भोक्तुम् Sk.; वरेण शमितं लोकानलं दग्धुं हि तत्तपः Ku.2.56; V.3.1; with loc. also: त्रयाणामपि लोकाना- मलमस्मि निवारणे Rām.

Away with, enough of, no need of, no use of (having a prohibitive force), with instr. or gerund; अलमन्यथा गृहीत्वा M.1.2; अलमलं बहु विकत्थ्य M.1; आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् Śi.2.4; अलं महीपाल तव श्रमेण R.2.34; Ku.5.82; अलमियद्भिः कुसुमैः Ś.4. so many flowers will do; Śi.1.75; sometimes used, though less correctly, with the inf. in the same sense; अलमात्मानं खेदयितुम् Ve.2.3; अलं सुप्तजनं प्रबोधयितुम् Mk.3.

(a) Completely, thoroughly; अर्हस्येनं शम- यितुमलं वारिधारासहस्रैः Me.55; त्वमपि विततयज्ञः स्वर्गिणः प्रीणया$लम् Ś.7.34; R.1.8; K.169; Śi.3.58;4. 39. (b) Greatly, excessively, to a high degree; तुदन्ति अलम् K.2; यो गच्छत्यलं विद्विषतः प्रति Ak.; Mv.6.4; इत्यलमन्वशान् मुनिर्माम् Ki.13.13. again and again, pressingly.

In vain.

Surely, verily.

In the sense of अस्ति and भूषण also. अलं भूषणपर्याप्तिशक्तिवारण- वाचके Nm. -Comp. -कर्मीण a. [अलं समर्थः कर्मणि ख] competent to do any act; skilful, clever. -कामता The state of complete satiation; समिद्ध-शरणा$$दीप्ता देहे$लंकाम- तेश्वरा Bk.1.7. -कुमारि a. [अलं कुमार्यै] sufficient to support a maiden (धनम्); P.I.2.44. -कृ, -कार &c. see separately below. -गामिन् a. [अलं पर्याप्तं गच्छति, णिनि] going after, following in due or proper manner; अनुग्वलं- गामी P.V.2.15. -जीविक a. [अलं जीविकायै चतु.] sufficient for livelihood. -जुष् a. अलं जुष्यते कर्मणि बाहु˚ क] sufficient, adequate to eating. -तम a. able, sufficient, having power. -तराम् ind.

Exceedingly; मुहुर्गलद्भिस्तरलैरलं- तरामरोदि Ku.15.28.

Very much better or easier; इष्टं कर्तुमलंतराम् Śi.2.16. -धन a. [अलं प्रभूतं धनमस्त्यस्य अच्] possessing sufficient wealth, rich; निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः Ms.8.162. -धूम a. [अलमत्यर्थो धूमः] thick smoke, volume of smoke. -पशुः [अलं यज्ञे निरर्थः पशुः] a bad or useless animal (for sacrifice). (-a.) able to keep cattle. -पुरुषीण a. [अलं समर्थं पुरुषाय; स्वार्थे ख]

fit for a man, becoming a man.

sufficient for a man. (-णः) a man who is chief of the opposite warriors in a battle. -बल a.

strong enough, having sufficient power.

an epithet of Śiva.

बुद्धिः sufficient sense.

false notion (मिथ्याबुद्धि). -भूष्णु a. [अलं सामर्थ्ये भू-ग्स्नु] able, competent; विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः Śi.2.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलम् ind. (later form of अरम्See. ) , enough , sufficient , adequate , equal to , competent , able.( अलम्may govern a dat. [ जीवितवै( Ved. Inf. dat. ) अलम्AV. vi , 109 , 1 , or अलं जीवनायMn. xi , 76 , etc. , sufficient for living] or Inf. [ Pa1n2. 2-4 , 66 ; अलं विज्ञातुम्" able to conceive " Nir. ii , 3 ] or instr. [ Pa1n2. 2-3 , 27 Siddh. ; अलं शङ्कया, enough i.e. away with fear!] or gen. [ अलं प्रजायाः, capable of obtaining progeny PBr. ] or may be used with the fut. [ अलं हनिष्यति, he will be able to kill Pa1n2. 3-3 , 154 Sch. ] or with an ind. [ Pa1n2. 3-4 , 18 ; अलं भुक्त्वा, enough of eating i.e. do not eat more , अलं व्ल्चार्य, enough of consideration].)

"https://sa.wiktionary.org/w/index.php?title=अलम्&oldid=488762" इत्यस्माद् प्रतिप्राप्तम्