यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलसः, त्रि, (न लसति व्याप्रियते, लस + अच् ।) आलस्ययुक्तः । आल्स्या इति भाषा । तत्पर्य्यायः । मन्दः २ तुन्दपरिमृजः ३ आलस्यः ४ शीतकः ५ अनुष्णः ६ । इत्यमरः ॥ शीतलः ७ कुण्ठः ८ मुख- निरीक्षकः ९ । इति शब्दरत्नावली ॥ (क्रिया- मन्दः । क्रियाजडः । अवश्यकर्त्तव्येषु अप्रवृत्ति- शीलः । “अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनं । प्रमदेव वृद्धपतिं नेच्छत्युपगृहीतुं लक्ष्मीः” । इति हितोपदेशे ।)

अलसः, पुं, (लस + अच्, ततो नञ्समासः ।) वृक्ष- विशेषः । पादरोगभेदः । इति मेदिनी ॥ पा~कुइ इति भाषा । तस्य निदानरूपे । “क्लिन्नाङ्गल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ । दुष्टकर्द्दमसंस्पर्शादलसं तं विभावयेत्” ॥ अलसं कादई इति लोके । अथ तस्य चिकित्सा । “पादौ सित्कारनालेन लेपनं त्वलसे हितं । पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ॥ क्षुद्रास्वरससिद्धेन कटुतैलेन लेपयेत् । ततः कासीसकुनटीतिलचूर्णैर्व्विचूर्णयेत्” ॥ अवधूलयेत् । “करञ्जवीजं रजनी कासीसं पद्मकं मधु । रोचना हरितालञ्च लेपोऽयमलसे हितः” ॥ इति भावप्रकाशः ॥ (“टुष्टकर्द्दमसंस्पर्शाः कण्डू- क्लेदान्वितान्तराः । अङ्गुल्योऽलसमित्याहुः” ॥ इति वाभटः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।5

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस¦ त्रि॰ न लसति व्याप्रियते लस--अच्। अवश्यकर्त्तव्येषुशरीरापाटवमभिनीय

१ कृताप्रयासे,
“मृदुतरतनवोऽलसाःप्रकृत्याः” माघः अयुक्तः प्राकृतः स्तब्धः शठो नैकृति-कोऽलसः।

२ क्रियामन्दे च (पाकुं इ)

३ पादरोगभेदे,

४ वृक्षभेदे च पु॰।

५ हंसपदीलतायां स्त्री। पादरोगो यथा
“क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ। दुष्टकर्दमसंस्पर्शादलसं च विभावय” पादौ सिक्त्वारनालेन लेपनंह्यलसे हितम्” इति च शुश्रुतः। गर्गादिगणपाठात्[Page0410-b+ 38]

४ मुनिभेदे ततः अपत्ये यञ् आलस्यस्तदपत्येलोहिता॰ यूनिष्फ आलस्यायनः। अलसस्य भावः ष्यञ्। आलस्यम् न॰ तल्अलसता स्त्री त्व अलसत्वं न॰। क्रियाकरणाय अप्रयत्ने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस¦ mfn. (-सः-सा-सं) Lazy, idle, indolent. m. (-सः)
1. Swelling of the feet in elephantiasis.
2. Chaps between the toes.
3. Name of a tree. f. (-सा) A creeping plant, (Cissus pedata.) E. अ neg. लस to work, affix अच्। [Page061-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस [alasa], a. [न लसति व्याप्रियते, लस्-अच्]

Inactive, without energy, lazy, idle, indolent. शठो नैष्कृतिको$लसः Bg.18.28.

Tired, fatigued, languid; मार्गश्रमादल- सशरीरे दारिके M.5; Amaru.4,88; खेदालसेव K.143,197, 211,62,98; Śi.8.7; V.3.2; Dk.2. Śi.13.48;9.39; U.1.24; Ki.1.6, V.5; गमनमलसम् Māl.1.17.

Soft, gentle.

Slow, dull (as in gait or motion); श्रोणीभारादलसगमना Me.84; तस्याः परिस्फुरितगर्भभरालसायाः U. 3.28.

सः A sore or ulcer between the toes. (Mar. चिखली).

A kind of tree.

N. of a sage.

N. of a small poisonous animal. -सा N. of a plant (हंसपदा). -Comp. -ईक्षणा a woman with languishing looks.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस/ अ-लस mf( आ)n. inactive , without energy , lazy , idle , indolent , tired , faint S3Br. AitBr.

अलस/ अ-लस mf( आ)n. etc.

अलस/ अ-लस m. a sore or ulcer between the toes Sus3r.

अलस/ अ-लस m. (= अ-लसकbelow) tympanitis Bhpr.

अलस/ अ-लस m. N. of a small poisonous animal Sus3r.

अलस/ अ-लस m. N. of a plant L.

"https://sa.wiktionary.org/w/index.php?title=अलस&oldid=488770" इत्यस्माद् प्रतिप्राप्तम्