यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबु¦ f. (-बुः) A long gourd. See the next word.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबुः [alābuḥ] बूः [būḥ], बूः f. [न-लम्बते; न-लम्ब्-उ-णित् नलोपश्च वृद्धिः Tv] The bottle-gourd. -बु (n.)

A vessel made of gourd.

A fruit of the gourd which is very light and floats in water; किं हि नामैतत् अम्बुनि मज्जन्त्यलाबूनि ग्रावाणः प्लवन्त इति Mv.1; Ms.6.54. -Comp. -कटम् the dust orown (रजः) of the bottle-gourd. -पात्रम् a jar made of the bottle-gourd; Av.8.1.29. -वीणा A lute of the shape of a gourd.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाबु f. the bottle-gourd (Lagenaria Vulgaris Ser) Sus3r. etc.

अलाबु mn. a vessel made of the bottle-gourd AV. etc.

अलाबु f. (used by Brahmanical ascetics) Mn. vi , 54 Jain.

अलाबु n. the fruit of the bottle-gourd MBh. ii , 2196 , etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--gourds unfit for श्राद्ध। Vi. III. १६. 8.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alābu.--The bottle-gourd (Lagenaria vulgaris). Vessels made of it are referred to in the Atharvaveda.[१]

  1. viii. 10, 29. 30;
    xx. 132, 1. 2. Cf. alāpu in Maitrāyaṇī Saṃhitā, iv. 2, 13.
"https://sa.wiktionary.org/w/index.php?title=अलाबु&oldid=488776" इत्यस्माद् प्रतिप्राप्तम्