यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाय्य¦ त्रि॰ ऋ--आय्य--रस्य लः।

१ गमनशीले

२ अभिमुखगन्तरि शत्रौ च।
“अलाय्यस्य परशुर्ननाश” ऋ॰

९ ,

६७ ,

३० ,
“अलाय्यस्य अभिगमनशीलस्य शत्रोः” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाय्य [alāyya], Ved.

Going forward (to meet).

An assailing enemy, an assailant.

Epithet or Indra; अलाष्यस्य परशुर्ननाश Rv.9.67.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलाय्य (4) mfn. a N. of इन्द्र([ BR. ; " an assailant " , fr. ऋSa1y. ]) RV. ix , 67 , 30.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alāyya is a word occurring in an obscure verse of the Rigveda,[१] and appearing to be a proper name. Hillebrandt,[२] however, amends the text so as to remove the name. The St. Petersburg Dictionary suggests that it refers to Indra. Pischel[३] holds that it is the name of a person whose axe was stolen, and for whom the hymn was written as a spell for the recovery of the axe.

  1. ix. 67, 20.
  2. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 418.
  3. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 701.
"https://sa.wiktionary.org/w/index.php?title=अलाय्य&oldid=472891" इत्यस्माद् प्रतिप्राप्तम्