यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पम्, त्रि, (अल् + प् ।) किञ्चित् । तत्पर्य्यायः । ईषत् २ मनाक् ३ स्तोकं ४ । (“अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः” । इति मनुः ।) खुल्लकं ५ श्लक्ष्णं ६ दभ्रं ७ कृशं ८ तनुः ९ तनूः १० त्रुटिः ११ त्रुटी १२ मात्रा १३ लवः १४ लेशः १५ कणः १६ कणी १७ कणिका १८ अणुः १९ सूक्ष्मं २० । इत्यमरः ॥ क्षुल्लं २१ क्षुल्लकं २२ खुल्लं २३ कणा २४ । इति शब्दरत्नावली । (अतिसामान्यः । “अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम्” । इति रघुवंशे । संक्षिप्तं । अदीर्घं । “अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः” । इति पञ्चतन्त्रम् ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।2

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प¦ त्रि॰ अल--प।

१ क्षुद्रे,

२ ईषदर्थे,

३ सूक्ष्मे,

४ मरणार्हे।
“अथ यदल्पं तन्मर्त्यम्” छा॰ उ॰। स्वार्थे कन् अल्पकम-प्यत्र।

५ यवासे पु॰। अल्पत्वञ्च यस्य वस्तुनः यावतीइयत्ता उचिता ततोन्यूनत्वम् तत्त्वं च परिमाणभेदः अपे-क्षाबुद्धिविशेषविषयत्वमपकर्षाघायकधर्म्मविशेषोवा तेन द्रव्य-गुणादिधर्म्मत्वंतस्य। तच्च जातिगुणक्रियाद्रव्येषु भवतिअल्पा नदी अल्पः श्यामः अल्पं ज्ञानं अल्पः पाकः अल्पो-ऽवकाशः।
“क्कचाल्पविषया मतिः” रघुः।
“अल्पप्रयोजन-कृतोरुतरप्रयासैः” माघः।
“प्रक्षालनेन त्वल्पानामद्भिःशौचं विधीयते” मनः। अस्य गुणपरतापि
“करणे चस्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्येति” पाणिन्युक्तेःअल्पान्मुक्तः अल्पतया मुक्त इत्यर्थः। वीप्सार्थे शस्। अल्पशः अव्य॰।
“पतितापत्रस्तैरल्पशः” पा॰। अस्यसंख्यावद्गुणवचनत्वात् अतिशायने इष्ठन् ईयसुन् च। अल्पिष्ठः अल्पीयान् स्त्रियां ङीप्।
“संख्यायाः अल्पी-यस्याः” वार्त्ति॰ अत्र प्रकृतेर्वा कन्। कनिष्ठः कनीयान्
“कनीयान् वृषमुत्सृजेत्” स्मृतिः
“भ्राता ज्येष्ठः कनिष्ठोवा” स्मृतिः। भावे इमनिच् अल्पिमा पु॰ ष्यञ् आल्प्यम्पु॰ स्त्री तल् अल्पता। स्त्रीत्व अल्पत्वं न॰ क्षुद्रपरिमाणे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प¦ mfn. (-ल्पः-ल्पा-ल्पं)
1. Little, small.
2. Inferior. low. E. अल् to be able. &c. प affix or with कन् added अल्पक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प [alpa], a. [अल्-प]

Trifling, unimportant, insignificant (opp. महत् or गुरु); अल्पविद्यः Ms.11.36.

Small, little, minute, scanty (opp. बहु); अल्पस्य हेतोर्बहु हातुमिच्छन् R.2.47;1.2; अल्पकुचान्तरा V.4.49.

Mortal, of short existence; अथ यदल्पं तन्मर्त्यम् Ch. Up.

Young.

Seldom, rare. -ल्पः A class of buildings; Kāmikāgama, 45.53-54. -ल्पम् Very little. -ल्पम्, -ल्पेन, -ल्पात् adv.

A little.

For a slight reason; प्रीतिरल्पेन भिद्यते Rām.4.32.7.

Easily, without much trouble or difficulty. -Comp. -अच्तर (comparative) A word consisting of a smaller number of syllables (than another) अल्पाच्तरन् P.II.2.34. -अल्प n. very little or minute, little by little; तथाल्पाल्पो ग्रहीतव्यो राष्ट्रादाज्ञा$$- ब्दिकः करः Ms.7.129; ˚भासम् Me.83. -असु- ˚प्राण q. v.-आकाङ्क्षिन् a. desiring little, contented or satisfied with little. -आयुस् a. shortlived; Ms.4.157. (-युः) m.

a young one, cub.

a goat. -आरम्भः a small or gradual beginning; अल्पारम्भः क्षेमकरः. -आहार, -आहारिन्a. eating little, moderate in diet, abstemious. (-रः) taking little food, moderation, abstinence in food.-इच्छु a. moderate in wishes, seeking little. -इतरa.

other than small, large.

other than few, many; as ˚राः कल्पनाः many or various ideas. -ईशाख्यa. Named after an insignificant chief or master, or low origin. -ऊन a. slightly defective, not quite complete.-उपायः small means. -कार्यम् a small matter.

केशी N. of a plant (भूतकेशी; Mar. जटामांसी, निर्गुडी).

the root of a sweet flag. -क्रीत a. bought for a small sum, cheap. -गोधूमः A kind of wheat (Mar. जोडगहू or खपल्या गहू) -गन्ध a. having little scent or odour. (-न्धम्) a red lotus. -चेष्टित a. inert. -च्छद, -च्छाद a. scantily clad; दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया Mk.1.37.-ज्ञ a. knowing little, shallow, superficial. -तनु a.

of short stature, dwarfish, short.

weak, thin.

having small bones. (-नुः) a kind of tree. -दक्षिणa. defective in presents (as a ceremony), not liberal in sacrificial gifts; न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथंचन; हन्त्यल्पदक्षिणो यज्ञः Ms.11.39.4. -दृष्टि a. narrow-minded, short-sighted. -धन a. of little wealth, not affluent or rich, poor; Ms.3.66; नाल्पधनो यजेत् 11.4. -धी n. weak-minded,, having little, sense, foolish. -नासिकः A small vestibule; Māna.34.16.

पत्रः N. of a plant (a species of the Tulsi).

a tree having a few leaves. (Mar. शोपा, मुसळी). -पुद्मम् a red lotus. -पशु a. Ved. having a small number of cattle. अनपत्यमल्पपशुं वशा कृणोति पुरुषम् Av.12.4.25. -पुण्य a. Whose religious merit is small; Rām. Mbh. -पुष्पिका N. of a flowerplant (Mar. पिवळी कण्हेर). -प्रजस् a. having few descendants or subjects. नित्यमसिच् प्रजोमेधयोः P.V. 4.122. -प्रभाव a. of small weight or consequence, insignificant, unimportant; ˚त्वम् insignificance. -प्रमाण, -प्रमाणक a.

of little weight or measure.

of little authority, resting on little evidence. (-णः, -णकः) common cucumber. -प्रयोग a. of rare application or use, rarely used. -प्राण, -असु a. having little power or strength, having short breath, asthmatic; ˚णश्च क्रियासु भवति Suśr.

(णः) slight breathing or weak aspiration.

(in gram.) a name given to the unaspirated letters of the alphabet (in pronouncing which little effort is required); अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः Sk. i. e. the vowels, semivowels, nasals and the letters क् च् ट् त् प् ग् ज् ड् द् ब्. -बल a. weak, feeble, having little strength. -बाध a. causing little annoyance or inconvenience, not very harmful; न निषेध्यो$ल्पबाधस्तु Y.2.156. -बुद्धि, -मति a. weakminded, unwise, silly, ignorant; Ms.12.74. -भाग्य a. unfortunate. -भाषिन् a. speaking little, taciturn.-मध्यम a. slender-waisted.

मात्रम् a little, a little merely.

a short time, a few moments. -मारिषः [अल्पः मारिषः शाक˚ कर्मधा˚] a kind of amaranth (शाक) Amaranthus Polygamus (Mar. तांदुळजा). -मूर्ति a. small-bodied, diminutive, dwarfish. (-र्तिः f.) a small figure or object. -मूल्य a. of small value, cheap.-मेधस् (see Kāś. on P.V.4.122.) a. of little understanding, ignorant, silly. पुरुषस्याल्पमेधसः Kaṭh. Up.1.8; तद्भवत्यल्पमेधसाम् Bg.7.23. -वयस् a. young in age, youthful. -वर्तिका N. of a bird (Mar. गांजीण).-वादिन् a. speaking little, taciturn. -विद्य a. ignorant, ill-taught, uneducated; Ms.11.36. -विषय a.

of limited range or capacity; क्व चाल्पविषया मतिः R.1.2.

engaged in trifling matters. -शक्ति a. of little strength, weak, feeble. -शमी a small tree like शमी.-सत्त्व a. Having little strength or courage; Ks.-सरस् n. a basin, a small pond (one which is shallow or dry in hot seasons). -सार a. Of little value; द्रव्याणामल्पसाराणां स्तेयम् Ms.11.164.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्प mf( आ)n. ( m. pl. एor आस्Pa1n2. 1-1 , 33 )small , minute , trifling , little AV. etc.

अल्प mf( आ)n. easily R. iv , 32 , 7

अल्प mf( आ)n. (in comp. with a past Pass. p.) ii , 1 , 39 and vi , 3 , 2.

"https://sa.wiktionary.org/w/index.php?title=अल्प&oldid=488822" इत्यस्माद् प्रतिप्राप्तम्