यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगतम्, त्रि, (अव + गम + क्त ।) ज्ञातं । तत्प- र्य्यायः । बुद्धं २ बुधितं ३ मनितं ४ विदितं ५ प्रतिपन्नं ६ अवसितं ७ । इत्यमरः ॥ प्रमितं ८ मतं ९ प्रतीतं १० । इति जटाधरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत वि।

अवगतम्

समानार्थक:बुद्ध,बुधित,मनित,विदित,प्रतिपन्न,अवसित,अवगत

3।1।108।1।7

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत¦ त्रि॰ अव + गम--क्त।

१ निम्रगते,

२ ज्ञाते च।
“तस्मान्ना-वगतब्रह्मात्मभावस्य यथापूर्ब्धं संसारित्वं यस्य तु यथापूर्ब्बंसंसारित्वं नासावगतब्रह्मात्मभाव” इति शा॰ भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत¦ mfn. (-तः-ता-तं)
1. Known, understood.
2. Gone, gone off or away.
3. Assented, promised. E. अव implying knowledge, and गत part. past of गम to go.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत [avagata], p. p.

Gone away or down.

Known, learnt, understood; sometimes used actively; तदैव ध्यानादवगतो$स्मि Ś.7 I learn; ऊढपूर्वां तद्दुहितरमवगतो$हम् ibid. came to know.

Assented, promised.

Well-known (प्रसिद्ध); मामप्यवगतं धर्माद व्यतिक्रान्तपुरस्कृतम् Rām.4.18.48.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत/ अव-गत mfn. conceived , known , learnt , understood , comprehended

अवगत/ अव-गत mfn. assented to , promised L.

"https://sa.wiktionary.org/w/index.php?title=अवगत&oldid=488900" इत्यस्माद् प्रतिप्राप्तम्