यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरण¦ अव + तॄ--भावे ल्युट्। तीरादिप्रदेशात्

१ जलाद्य-वगाहाद्यर्थमवरोहणे।

२ अन्यरूपेण प्रादुर्भावे
“अंशावतवणम्” भा॰ आ॰ प॰। वस्तुमात्रस्य स्वस्थानात्

३ अवरोहणे (नामा)
“स्तन्यावतरणे चैव् ज्वरोदोषैः प्रवर्त्तते। स्त्रीणामप-प्रजातानां स्तन्यावतरणे च यः” सुश्रु॰। अवतीर्य्यते येनकरणे ल्युट्। नद्यादेः सोपानादौ

४ तीर्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरण¦ n. (-णं)
1. Descending, alighting.
2. Crossing.
3. Translating.
4. Quoting, citing. E. अव down, तॄ to cross, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरणम् [avataraṇam], 1 Descending for bathing in water &c. गङ्गा˚, अप्सरस्तीर्थ˚; descending; or alighting (in general), coming down; स्तन्य˚.

An incarnation; see अवतार,

Crossing.

Sudden disappearance.

Steps or stairs leading to a river.

A holy bathing place (तीर्थ).

Translating from one language into another.

Introduction.

An extract, a quotation.-मङ्गलम् A solemn reception.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरण/ अव-तरण n. descending , alighting R. S3ak.

अवतरण/ अव-तरण n. " rushing away , sudden disappearance " , or for अव-तारणSee. भारा-वत्(See. स्तन्या-वतरण)

अवतरण/ अव-तरण n. translating L.

"https://sa.wiktionary.org/w/index.php?title=अवतरण&oldid=488963" इत्यस्माद् प्रतिप्राप्तम्