यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोध¦ पु॰ अव + बुध--भावे घञ्। जागरणे।
“यौ तु स्वप्रावबोघौ तौ भूतानां प्रलयोदयौ” मनुः।

२ ज्ञानमात्रे च
“स्वभर्त्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः” रघु॰
“भावावबोधकलुषा दयितेव् रात्रौ” रघुः। प्रतिकूलेषुतैक्ष्णस्यावबोधः क्रोध इष्यते” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोध¦ m. (-धः)
1. Judgment, discrimination, knowledge.
2. Waking, being awake.
3. Teaching. E. अव, and बोध knowledge.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोधः [avabōdhḥ], 1 Waking, becoming awake (opp. स्वप्न); यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ Ku.2.8; युक्तस्वप्नावबो- धस्य Bg.6.17.

Knowledge, perception; स्वभर्तृनाम- ग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः R.7.41; भावावबोधकलुषा दयितेव रात्रौ 5.64; प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते S. D.; M.3.1; स्वात्मावबोधं महः Prab.1.1.

Discrimination judgement; अवबोधवारि रजसः शमनम् Ki.6.41.

Teaching, informing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोध/ अव-बोध m. waking , being awake Bhag. vi , 17 Kum. ii , 8

अवबोध/ अव-बोध m. perception , knowledge Ragh. vii , 38 , etc. , faculty of being resolute in judgement or action [Comm.] BhP. , teaching L.

"https://sa.wiktionary.org/w/index.php?title=अवबोध&oldid=489045" इत्यस्माद् प्रतिप्राप्तम्