यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरः, त्रि, (न व्रियते इति वृञ्वरणे + ग्रहवृ- द्रिति अप् ।) चरमः । इति मेदिनी । कनिष्ठः । अश्रेष्ठः । यथा, -- “श्रीर्नेशेन विना शम्भुः पृथग्विश्वेन तत्पुनः । न नाना शम्भुना रामाद्वर्षेणाधोक्षजोऽवरः” ॥ इति मुग्धबोधव्याकरणे वोपदेवः ॥ निकृष्टः । यथा, -- “दूरेण ह्यवरं कर्म्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः” ॥ इति श्रीभगवद्गीतायां २ अध्याये ४९ श्लोकः ॥

अवरम्, क्ली, (वृ + अप् ततो नञ्समासः ।) गजा- न्त्यजङ्घादिदेशः । इत्यमरमेदिन्यौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर¦ पूजयां कण्ड्वा॰ प॰ सक॰ सेट। अवर्य्यति पूजतयीत्यर्थः।

अवर¦ त्रि॰ वृ--षा॰ अप् न॰ त॰।

१ चरमे,

२ अधमे,

३ कार्य्ये च। पश्चाद्वर्त्तिनि

५ देशे

६ काले पु॰

७ दिशि स्त्री

८ तद्वर्त्तिनि त्रि॰। हस्तिजङ्घायाः

९ पश्चाद्देशे न॰।
“दूरेणह्यवरं कर्म्मं बुद्धियोगाद्धनञ्जय” गी॰ अस्य व्यवस्थावाचित्वेसर्व्वनामकार्य्यम् ङसिङ्येस्तु वा।
“श्रद्धधानः परांविद्यामाददीतावरादपि” मनुः अवरस्मादिति च। व्यवस्था चदेशकृता कालकृता वुद्धिकल्पिता च तत्र देशकृतायदवरं कौशाम्ब्याः। कालकृता यदवरमाग्रहायण्याः। वुद्धिकल्पिता अवरादपीतिमानवे। मासेनावरः मासावरःइत्यादौ समासे विग्रहवाक्ये च न सर्व्वनामकार्य्यं मासा-वराय इत्यादि। च
“इषुमात्रावरंस्थण्डिलमुपलिप्य” गृ॰सू॰।

५ त॰। अत्यन्तश्रेष्ठे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर¦ mfn. (-रः-रा-रं)
1. Posterior, hinder, last.
2. Younger.
3. Inferior. n. (-रं) The hind thigh of an elephant. f. (-रा) A name of DURGA
4. E. अ neg. and वर preferable; not the best, or than which nothing is better.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर [avara], a. [वृ-बा˚ अप् न. त]

(a) Younger (in years); मासेनावरः = मासावरः Sk. (b) Later; Posterior hinder (in time or space); दक्षौ विवस्वानवरः Rām.; पूर्वजे- नावरः पुत्रौ ज्येष्ठो राज्ये$भिषिच्यते Rām.; यदवरं कौशाम्ब्याः, यदवरमाग्रहायण्याः P.III.3.136-7 sk.; रामाद्वर्षेणाधोक्षजो$वरः Bop.

Following, succeeding; जरावराः (शब्दाः) Ak., अवरः श्रद्धयोपेतः Bhāg.4.18.4. चतुरो$वरान् Ms.3.33.

Below, under, lower, inferior, less; वर्णावरो भ्राता M.1.

Mean, unimportant, worst, lowest (opp. उत्तम); अव्यङ्ग्यमवरं स्मृतम् K. P.1; दूरेण ह्यवरं कर्म बुद्धियोगाद्- धनञ्जय Bg.2.49; श्रद्दधानं शुभां विद्यामाददीतावरादपि Ms. 2.238.

Last (opp. प्रथम); सामान्यमेषां प्रथमावरत्वम् Ku. 7.44.

Least; usually as the last member of comp. with numerals; त्र्यवरैः साक्षिभिर्भाव्यः Ms.8.6,3.187; 11.8,12.11; त्र्यवरा परिषद् ज्ञेया 112; Y.2.69.

Western.

Nearer, next.

Most excellent (अत्यन्त- श्रेष्ठ).

रः A country behind.

Time gone.

रा A Direction.

N. of Durgā. -रम् The hind thigh of an elephant (also ˚ रा).

Comp. अर्धः the least part, the minimum.

the last half.

the hinder part of the body. (-र्धम्) ind. in a certain succession of parts, successively. ˚तः ind. from below. -अर्ध्य a. [अवरार्धे भवः यत्]

being or on the lower or near side.

belonging to the last half.

beginning from below.

defective (न्यून). (-र्ध्यम्) the least or smallest part. -अवर a. lowest, most inferior of all; न हि प्रकृष्टान् प्रेष्यांस्तु प्रेषयत्यवरावरान् Rām. -उक्त a. named last. -ज n.

younger, junior, born afterwards Śi.14.74.

of a low birth, inferior.

(जः) a younger brother; भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् Mb.14.72.14; R.11.54; 14.11,36.

a Sūdra. (-जा) a younger sister; विदर्भ- राजावरजा R.6.58.84; 12.32. -परम् ind. one after (upon) another; यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयो$वरपरं श्रिताः Av. 11.3.2. -पुरुषाः (pl.) one's descendants. -वर्ण a. belonging to a low caste or tribe.

(र्णः) a Sūdra, a man of the fourth tribe.

the last or fourth tribe; स्पर्शेनावरवर्णजः (हन्ति) Ms.3.241. ब्राह्मणान् बाधमानं तु कामा- दवरवर्णजम् (हन्यात्) 9.248. -वर्णक, -वर्णजः a Sūdra.-व्रत a. having no vow (हीनव्रत or अधमव्रत). (-तः) [अवरम् अत्यन्तश्रेष्ठं व्रतमस्य]

the Sun.

a kind of tree (Arka). -शैलः [अवरः पश्चाद्वर्ति शैलः] the western mountain (behind which the sun is supposed to set).

अवरम् [avaram], 1 A. To leave off, cease (only in p. p.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर mf( आ)n. (fr. 2. अव) , below inferior RV. AV. VS.

अवर mf( आ)n. low , mean , unimportant of small value S3Br. Up. Mn. etc.

अवर mf( आ)n. posterior , hinder , later , last , younger RV. etc.

अवर mf( आ)n. nearer RV. AV.

अवर mf( आ)n. western S3Br.

अवर mf( आ)n. preceding (with abl. , opposed to पर) S3Br. RPra1t.

अवर n. ifc. ( f( आ). ) the least , the lowest degree , lowest sum(See. कार्षापणा-वर, त्रिरात्रा-वर, त्र्य्-अवर, दशा-वर, संवत्सरा-वर) ; the hind thigh of an elephant L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर वि.
निमन् श्रेणी का (व्रीहि-धान्य), जिसका प्रयोग पाक यज्ञ में नहीं किया जाता, आप.गृ.सू. 7.3।

"https://sa.wiktionary.org/w/index.php?title=अवर&oldid=489074" इत्यस्माद् प्रतिप्राप्तम्