यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यम्, व्य, (न वश्यं ।) निश्चयः । तत्पर्य्यायः । नूनं २ । निश्चितं ३ । इत्यमरः ॥ (“अवश्यं याति तिर्य्यक्त्वं जग्ध्वा चैवाहुतं हविः” । इति मनुः ॥) (न + वश + यत् ।) अनायत्ते त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्य¦ त्रि॰ न वश्यः। अनायत्ते

१ अनधीने

२ दुर्दान्ते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्य¦ mfn. (-श्यः-श्या-श्यं) Untameable, ungovernable. ind. (-श्य) Certainly, necessarily. E. अव, श्यै to go, डम् affix; irregularly formed: it occurs in composition with or without the nasal, as अवश्यङ्कारी who does what is necessary, अवश्यपाच्यः to be necessarily cooked, &c. E. अ neg. वश to subdue, affix यत्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्य [avaśya], a.

Untameable, ungovernable, unruly.

Inevitable; अथ मरणमवश्यमेव जन्तोः Ve.3.6.

Indispensable, necessary. -Comp. -पुत्रः a son whom it is impossible to govern or teach.

अवश्यम् [avaśyam], ind. [अव-श्यै-डमु Tv.]

Necessarily, inevitably; त्वामप्यस्रं नवजलमयं मोचयिष्यन्त्यवश्यम् Me.95.

Certainly, at all events, by all means, surely, of course; अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः Ms.12.68; अवश्यं यातारश्चिरतरमुषित्वापि विषयाः Bh.3.16; तां चावश्यं दिवसगणनात- त्परामेकपत्नीम् (द्रक्ष्यसि) Me.1,63; अवश्यमेव Most surely; if compounded with pot. pass. the final nasal is dropped, लुम्पेदवश्यमः कृत्ये; अवश्यपाच्य to be necessarily cooked; अवश्यकार्य to be necessarily done.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्य/ अ-वश्य in comp. with a fut. p.p. (and with some other words) for अ-वश्यम्Pa1n2. 6-1 , 144 , Comm.

"https://sa.wiktionary.org/w/index.php?title=अवश्य&oldid=489156" इत्यस्माद् प्रतिप्राप्तम्