यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भः, पुं, (अव + ष्टम्भ रोधे इति + घञ् । षत्वञ्च ।) स्वर्णं । (“रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः” । इति रघुवंशे ।) स्तम्भः । प्रारम्भः । इति मेदिनी ॥ सौष्ठवं । इति हलायुधः ॥ (अवलम्बनं । बोधनम् । निष्पन्दता ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

1।7।22।2।3

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ¦ पु॰ अव + स्तम्भ--घञ् षत्वम्।

१ प्रारम्भे

२ अनम्रतायाम्

३ आलम्बने।
“अवष्टम्भकरं वापि भयघ्नं दण्डधारणम्”। सुश्रु॰ कर्म्मणि घञ्।

३ स्तम्भे,
“रघोरष्टम्भमयेन पत्रिणा” रघुः
“न पर्य्याप्तकावष्टम्भपादप्रसारणानि गुरुसन्निधौकुर्य्यात्” सुश्रुतः

४ सुवर्ण्णे च भावे ल्युट्। अवष्टम्भ-नम्। प्रारम्भे आलम्बने च न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ¦ m. (-म्भः)
1. Gold.
2. Commencement, beginning.
3. A post or pillar.
4. Excellence.
5. Impediment.
6. Support, stay.
7. Paralysis. E. अव, स्तभि to stay or stop, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भः [avaṣṭambhḥ], [स्तम्भ्-घञ्, सस्य षत्वम्]

Leaning, resting upon.

Support, prop; मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्लृप्ताः Bhāg.5.16.11. पक्षाभ्यामीषत्कृतावष्टम्भः K.34,44,186, 231,248; खड्गलतावष्टम्भनिश्चलः Māl.3; (hence) having recourse to, plucking up or summoning (as courage); तत्कथमहं धैर्यावष्टम्भं करोमि Pt.1; so पौरुष˚, धीरत्व˚ Māl.2; सहजसत्त्व˚ K.286.

Haughtiness, pride, dignity, majestic greatness; सावष्टम्भाकृतिना K.179 dignified, noble, see सावष्टम्भ.

A post, pillar.

Gold.

Commencement, beginning.

Stopping, standing still, staying.

Courage, steadiness K.156,157; resolute determination; ईदृशो$स्यावष्टम्भः Ratn.4; अविनयकोपितो$- वष्टम्भं कृत्वा K.261 plucking up courage; पलायनमवष्टम्भो वा Pt.4 holding out (as opposed to पलायनम्).

Obstruction, impediment.

Paralysis; stupefaction K.141.

Excellence. cf. अवष्टम्भः सुवर्णे च स्तम्भ- प्रारम्भयोरपि । Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ/ अव-ष्टम्भ m. leaning or resting upon Sus3r. etc.

अवष्टम्भ/ अव-ष्टम्भ m. having recourse to anything , applying Pan5cat. Sa1h.

अवष्टम्भ/ अव-ष्टम्भ m. self-confidence , resoluteness Sus3r. Pan5cat. (See. सा-वष्ट्)

अवष्टम्भ/ अव-ष्टम्भ m. beginning L.

अवष्टम्भ/ अव-ष्टम्भ m. obstruction , impediment L.

अवष्टम्भ/ अव-ष्टम्भ m. post or pillar L.

अवष्टम्भ/ अव-ष्टम्भ m. gold L.

"https://sa.wiktionary.org/w/index.php?title=अवष्टम्भ&oldid=489162" इत्यस्माद् प्रतिप्राप्तम्