यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसानम्, क्ली, (अव + सो + ल्युट् ।) क्रियासमाप्तिः । शेषः । तत्पर्य्यायः । सातिः २ । इत्यमरः ॥ विरामः ३ । इति जटाधरः ॥ मृत्युः । (“पुंसोऽवसानं व्रजतोऽपि निष्ठुरै- रिष्टैर्धनैः पञ्चपदीनमुच्यते” । इति पञ्चतन्त्रे ।) सीमा । इति हेमचन्द्रः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसानम् [avasānam], [अव-सो-ल्युट्]

Stopping.

Conclusion, termination, cessation, end; दोहावसाने पुनरेव दोग्ध्रीम् R.2. 23,45; तच्छिष्याध्ययननिवेदितावसानाम् 1.95; इत्येतदवसानं कथायाः M.5 thus ends the story; ˚विरसे K.18; आत्मनः सुखा- वसानेन V.3 at the sacrifice of; (at the end of comp.) ending with, terminating at; स चायमङ्गुलीयकदर्शनावसानः Ś.7; यत्खलु दुःखावसानमेव दुःखम् K.328.

Death, decease; अवसाने$ङ्गराजस्य योद्धव्यं भवता किल Ve.5.39; मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति Ś.6.

boundary, limit; विलोकिता दर्शनीयानामवसानभूमिः K.124 furthest or highest limit.

(In gram.) The last part of a word or period (opp. आदि); आदिमध्यावसानेषु यरता यान्ति लाघवम्; अनीकपदाव- सानं देवादि नाम R.18.1 (i. e. देवीनाक) विरामो$वसानम्, वर्णानामभावो$वसानसंज्ञः स्यात् P.I.4.11; रवरवसानयोर्विसर्जनीयः VIII.3.15.

A pause.

The end of a verse, or the verse itself; एकावसानाद्व्यवसाना-ऋक्.

A place of dismounting from a horse.

A place (स्थान); resting place, residence; यमो ददात्यवसानमस्मै Rv.1.14.9. अवसानं भवत्वत्र Mb.5.31.19 ˚दर्श a. looking at one's place of destination. श्येनो नृचक्षा अवसानदर्शः Av.7.41.1.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVASĀNAM : An ancient Bath in Bhārata. One could attain the merits of Sahasragodāna (giving a thousand cows as alms) by bathing in this holy bath. (M.B., Vana Parva, Chapter 82, Stanza 128).


_______________________________
*2nd word in right half of page 78 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवसानम्&oldid=425613" इत्यस्माद् प्रतिप्राप्तम्