यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थानम्, क्ली, (अव + स्था + ल्युट् ।) स्थितिः । वासः । यथा । “परः सन्निकर्षश्च उपर्य्यधोभावा- पन्नसमसूत्रपातन्यायेनैकराश्यवच्छेदेन सहाव- स्थानरूपः” । इति तिथ्यादितत्त्वं ॥ (अवस्था । प्रतिष्ठा । यथा, “कीदृक् ते व्यसनावस्थानम्” । इति पञ्चतन्त्रं । “पद्भ्यां दृढमवस्थानं स कृत्वा कपिकुञ्जरः” । इति रामायणं ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थान¦ n. (-नं) Situation, station, abode, place or period of abiding or staying. E. अव before स्था to stay, affix ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थानम् [avasthānam], 1 Standing, remaining, residing, abiding, dwelling; पूर्वकृतावस्थानेन राजलोकेन K.92; किमिह निवृत्त्यावस्थानम् Pt.1; चतुर्मण्डलावस्थानेन ibid.

Situation, station, position; मधुर˚ दर्शनीयः Ś.6.

Residence, abode, place; घनावस्थानैः K.127.

Period of staying.

Support, यो$वस्थानमनुग्रहः Bhāg.3.27.16.

Stability; अलब्धावस्थानः परिक्रामति Bhāg.5.26.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थान/ अव-स्थान n. standing , taking up one's place R. v , 5 , 18

अवस्थान/ अव-स्थान n. situation , condition Pan5cat. Hit.

अवस्थान/ अव-स्थान n. residing , abiding , dwelling Veda1ntas. Sa1h.

अवस्थान/ अव-स्थान n. stability Ra1jat. (See. अन्-अव्.)

"https://sa.wiktionary.org/w/index.php?title=अवस्थान&oldid=489200" इत्यस्माद् प्रतिप्राप्तम्