यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थितः, त्रि, (अव + स्था + क्त ।) कृतावस्थानः । अवस्थितिविशिष्टं । स्थितं । यथा । “यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्त्तराष्ट्राः” । इति श्रीभगद्गीतायां २ अध्वाये ६ श्लोकः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित¦ त्रि॰ अव + स्था--क्त।

१ वर्त्तमाने

२ स्थिते
“अन्यानपिप्रकुर्ध्वीत शुचीन् प्रज्ञानवस्थितान्”
“आधिश्चोपनिधिश्चैव” इत्युपक्रमे
“दीर्घकालमवस्थितौ” इति च मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित¦ mfn. (-तः-ता-तं)
1. Occupying place or period, abiding, residing remaining firm or fixed, &c.
2. Firm of purpose, steady.
3. Engaged in, prosecuting, following. E. अव before स्था to stay, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित [avasthita], p. p.

Remained, stayed; कथमियतं कालमव- स्थिता मया विना भवती V.4; remaining, standing firm or fixed; staying, abiding, lasting &c.; R.6.19; एवमवस्थिते K.158 under these circumstances.

Firm of purpose, steady; रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता Rām. 7.3.37. see अनवस्थित.

Engaged in prosecuting; following; abiding by; Ms.8.42, ज्ञानावस्थितचेतसः Bg. 4.23.

Resting with, dependent on; मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता Ku.2.28; K.344.

Settled, a matter of course; पितुरस्याः समीपनयनमवस्थितमेव Ś.5.

Resolved; युद्धाय Pt.1.

Ready, alert; ते कपिं तं समासाद्य तोरणस्थमवस्थितम् Rām.5.43.27.

motionless (निश्चेष्ट); अवस्थितमसंभ्रान्तम् (माम्) Rām.5.58.39.

Well-arranged; कपित्वमनवस्थितम् Rām.5.55.15.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित mfn. standing near (sometimes with acc. , e.g. Hariv. 14728 R. v , 73 , 26 ), placed , having its place or abode A1s3vS3r. MaitrUp. MBh. , etc. , (with a pr. p. )continuing to do anything R. iii , 30 , 19

अवस्थित mfn. engaged in , prosecuting , following , practising (with loc. [ MBh. si , 1228 Mn. etc. ] or in comp. [ Bhag. iv , 23 Hit ])

अवस्थित mfn. obeying or following (the words or commands of ; loc. ) BhP. Bhat2t2.

अवस्थित mfn. giving one's self up to( e.g. to compassion or pride) MBh. xii , 272 R. v , 58 , 13

अवस्थित mfn. contained in( loc. ) Mn. xii , 119 Bhag. ix , 4 and xv , 11 :being incumbent upon( loc. ) Kum. ii , 28 , ready for( dat. ) Pan5cat. , firm , fixed , determined, Kat2hUp. R. etc.

अवस्थित mfn. steady , trusty , to be relied on Mn. vii , 60 , etc. (See. अन्-अव्.)

"https://sa.wiktionary.org/w/index.php?title=अवस्थित&oldid=489202" इत्यस्माद् प्रतिप्राप्तम्