यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविराम¦ पु॰ अभावे न॰ त॰।

१ विरामाभावे

२ विच्छेदाभावे। न॰ ब॰।

३ विरामशून्ये

४ सन्तते च त्रि॰‘ अनिमिषमविरामारागिणां सर्व्वरात्रम्” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविराम¦ mfn. (-मः-मा-मं) Continuous, uninterrupted. m. (-मः) Continu- ance, uninterrupted succession. n. adv. (-मं) Uninterruptedly. E. अ neg. विराम rest.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविराम [avirāma], a. Uninterrupted, continuous. -मः Uninterrupted succession, continuance. -मम् ind. Uninterruptedly.

"https://sa.wiktionary.org/w/index.php?title=अविराम&oldid=489345" इत्यस्माद् प्रतिप्राप्तम्