अवेद
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवेदः [avēdḥ], Not the Veda; वेदा अवेदाः Bṛi. Up.4.3.22. -Comp. -विद् Not knowing the Vedas. -विहित a. Not prescribed by the Vedas.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवेद/ अ-वेद m. pl. not the वेदs S3Br. xiv.