यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्ययम्, क्ली, पुं, (न + वि + इन् + अच् ।) शब्द- विशेषः । तत्परे विभक्तिर्न तिष्ठति अतएव लि- ङ्गत्रयाविकृतं । तथाच कातन्त्रे, -- “सदृशं त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु । वचनेषु च सर्व्वेषु यन्न व्येति तदव्ययम्” ॥ (क्ली, अनाद्यन्तं विकारशून्यं परब्रह्म । यथा, -- “अनण्वस्थलमह्रस्वमदीर्घमजमव्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत्” ॥ इति आत्मबोधे ॥)

अव्ययः, पुं, (नास्ति व्ययो यस्य ।) विष्णुः । (“नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे । पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च” ॥ इति मार्कण्डेयपुराणे ॥) व्ययरहिते, त्रि । इति मेदिनी ॥ (अविनाशी । नित्यपुरुषः । यथा, -- “तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः” ॥ इति रघुवंशे । “सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्” । इति मानवे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय वि।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।4।4

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

अव्यय वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।2।6

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय¦ पु॰ न॰ वि + इण्--अच् न॰ त॰। सर्वासु विभक्तिषुसर्व्ववचनेषु च एकरूपे

१ शब्दवृत्तिधम्म विशेषे, यथास्वरा-दयोव्ययाः सर्व्वत्रैकरूपाः

२ शिवे

३ विष्णौ च पु॰। आद्य-न्तरहिते

४ विकारशून्ये त्रि॰

५ परब्रह्मणि न॰।
“सदृशंत्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु। वचनेषु च सर्व्वेषुयन्न व्येति तदव्ययमिति” श्रुतिः। प्रवाहरूपेण

६ सर्व्वदा-स्थिते च
“अश्वत्थं प्राहुरव्ययम्” गीता
“मनसावयवैः सूक्ष्मं सर्वभूतकृदव्ययम्” सूक्ष्माभ्यो मूर्त्तिमात्राभ्यःसंभवत्यव्ययाद्व्ययम्” मनुः

७ अव्ययफलदे च
“भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः। छन्दोग॰
“अव्ययाअव्ययफलदा मोक्षदा” इति आ॰ त॰ रघु॰।
“अव्ययःपुरुषः साक्षी” विष्णुस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय¦ mfn. (-यः-या-यं)
1. Economical, parsimonious.
2. Unexpended, unwasted.
3. Imperishable, immutable, eternal. m. (-यः) A name of VISHNU
4. mn. (-यः-यं) An indeclinable word, a particle. E. अ neg. and व्यय expenditure.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय [avyaya], a. [नास्ति व्ययो यस्य]

(a) Not liable to change, imperishable, undecaying, immutable; वेदाविना- शिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms. 1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1; अकीर्तिं कथयिष्यन्ति ते$व्ययाम् Bg.2.24.

Unexpended, unwasted.

Economical.

Giving imperishable fruit.

यः N. of Viṣṇu.

N. of Śiva.

यम् (In the Vedānta) A member or corporeal part of an organized body.

Brahmā.

(In gram.) An indeclinable particle &c.; सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

welfare; युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदो$व्ययम् Bhāg.1.3.1.

Prosperity; कुशलं चाव्ययं चैव पर्यपृच्छन्नरधिपम् Rām.1.18.45. -Comp. -आत्मन् of an imperishable or eternal nature. (-त्मा) the soul or spirit. अजो$पि सन्नव्ययात्मा Bg.4.6. -वर्गः the class of indeclinable words.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय mfn. or rarely अव्यय([only RV. viii , 97 , 2 and ix , 86 , 34 ])( अवि)made of sheep's skin (as the woollen सोमstrainer) RV.

अव्यय mfn. belonging to or consisting of sheep RV. viii , 97 , 2.

अव्यय/ अ-व्यय mf( आ)n. not liable to change , imperishable , undecaying Up. Mn. etc.

अव्यय/ अ-व्यय mf( आ)n. " not spending " , parsimonious

अव्यय/ अ-व्यय m. N. of विष्णुor शिवL.

अव्यय/ अ-व्यय m. of a son of मनुरैवतHariv. 433

अव्यय/ अ-व्यय m. of a नागdemon MBh. i , 2157 ( ed. Bomb.)

अव्यय/ अ-व्यय m. the non-spending , parsimony

अव्यय/ अ-व्यय n. ([or m. L. ])an indeclinable word , particle Pa1n2. APra1t. etc.

अव्यय/ अ-व्यय n. (in वेदान्त) a member or corporeal part of an organized body L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु, and a deva. Br. III. 1. ९०; M. १९५. १३.
(II) (पौलस्त्य)--a sage of the Raucya epoch. Br. IV. 1. १०२.
(III)--An Ajitadeva. वा. ६७. ३४.
(IV)--a sage of the XIIIth epoch of Manu. Vi. III. 2. ४०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVYAYA : A serpent of the Dhṛtarāṣṭra family. This serpent fell in the sacrificial fire meant for serpents, prepared by Janamejaya. (M.B., Ādi Parva, Chapter 57, Stanza 16).


_______________________________
*3rd word in left half of page 84 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अव्यय&oldid=489441" इत्यस्माद् प्रतिप्राप्तम्