यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत¦ त्रि॰ वि + आ + कृ--क्त न॰ त॰। वेदान्तमते अप्रकटीभूते

१ वीजरूपेजगत्कारणेऽज्ञाने

२ सांख्यादिमते प्रधानेच।
“तद्धेदं तर्ह्यव्याकृतमासीत्” श्रुतिः।
“सदेव सौम्येद-मग्रआसीत्” छा॰ उ॰ भा॰
“इदं नामरूपाभ्यामव्याकृतम्”

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत¦ mfn. (-तः-ता-तं) Undecomposed. n. (-तं) Elementary substance from which all things were created, considered as one with the substance of BRAHMA. E. अ neg. व्याकृत separated, decomposed.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत [avyākṛta], a.

Not developed, not manifest; तद्धेदं तर्ह्यव्याकृतमासीत् इदं नामरूपाभ्यामव्याकृतम् S. B.; Bṛi. Up. 1.4.7.

Not decomposed, elementary.

Incomprehensible (अतर्क्य); अव्याकृत विहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्ते$स्तु Bhāg.1.16.47. -तम् (In Vedānta Phil.)

An elementary substance from which all things were created (considered identical with Brahman.)

(In Sāṅ. Phil.) The prime germ of nature (प्रधान).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत/ अ-व्याकृत mfn. undeveloped , unexpounded S3Br. xiv BhP.

अव्याकृत/ अ-व्याकृत n. elementary substance from which all things were created , considered as one with the substance of ब्रह्मL.

"https://sa.wiktionary.org/w/index.php?title=अव्याकृत&oldid=489452" इत्यस्माद् प्रतिप्राप्तम्