यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्ति¦ स्त्री अभावे न॰ त॰।

१ सामर्थ्याभावे
“श्रमेण तद-शक्त्या वा न गुणानामियत्तया” रघुः।

२ अपाटवे सांख्य-भतसिद्धे बुद्धेः

३ ज्ञानजननासामर्थ्यभेदे च सा च
“एषप्रत्ययसर्गोविपर्य्ययोऽशक्तितुष्टिसिद्ध्याख्यः” इति सामान्यतउक्त्वा
“पञ्च विपर्य्य यभेदाः भवन्त्यशक्तिश्च करणवैकल्यात्। अष्टाविंशतिभेदा” इति। अशक्तीर्विभज्य
“एकादशेन्द्रियबधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा। सप्तदश बधा बुद्धेर्विपर्य्य-यात् तुष्टिसिद्धीनाम्” सा॰ का॰
“बाधिर्यं, कुष्टिताऽन्धत्वं,जडताऽजिघ्रता तथा। मूकता, कौण्यपङ्गुत्वक्लैव्योदा-वर्त्तमन्दताः”। यथासंख्यं श्रोत्रादीनामिन्दियाणंबधाः एतावत्येव तद्धेतुका बुद्धेरशक्तिः स्वव्यापारेभवति। तथाचैकादशहेतुकत्वादेकादशधा वुद्धेरशक्तिरुच्यते। हेतुहेतुमतोरभेदविवक्षया च सामानाधि-करण्यम्। तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूप-तोऽशक्तीराह सह बुद्धिबधैरिति। कति बुद्धेः स्वरूपतोबधा[Page0473-b+ 38] इत्यत आह सप्तदश बधा बुद्धेः, कुतः? विपर्य्ययात्तुष्टि-सिद्धीनाम्, तुष्टयोनवधेति तद्विपर्ययास्तन्निरूपणान्नवधाभवन्ति। एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणात्अष्टौ भवन्तीति” सा॰ कौ॰ दर्शिता। व्याख्यातञ्चैतदस्मा-भिः
“पूर्व्वार्द्धेज्ञानेन्द्रियाणाम् अपाटवमुक्तरार्द्धे कर्मेन्द्रिया-णामिति मनसस्तु उभयेन्द्रियानुकूल्यादन्तेऽभिनिवेश इतिभेदः। तत्र बाधिर्य्यं श्रोत्रगतं शब्दग्रहणापाटवम्। कुष्ठिता त्वग्गतं स्पर्शग्रहणापाटवम्। अन्धत्वं नेत्रगतंरूपग्रहणापाटवम्। जडता रसनागतं रसग्रहणा-पाटवम्। मूकता वागिन्द्रियगतं वचनापाटवम्। कौण्यंहस्तगतमादानापाटवम्। पङ्गुत्वं पादगतं चलना-पाटवम्। क्लैव्यमुपस्थगतं मैथुनासामर्थ्यम्। उदावर्त्तःअपानगतं विष्ठोत्सर्गासामर्थ्यम्। मन्दता मनोगतं मुखा-दिविषयग्रहणासामर्थ्यम्। एकादशेति पञ्च ज्ञानेन्द्रियाणिपञ्च कर्म्मेन्द्रियाणि मनश्चेति एकादशेन्द्रियाणां बधाः स्वस्व-कर्म्माक्षमत्वरूपा धर्मभेदाः तद्धेतुकत्वात् बुद्धेः स्वविषयाग्र-हणमिम्बते अतो बुद्धेरशक्तिरेकादशविधैवेत्याह तथा चेत्या-दि। वे बुद्धेः सप्तदश भेदा उत्तरार्द्धे वक्ष्यन्ते तैः सप्तदशभिःसह मिलिता एकादश भेदाः अष्टाविंशतिर्भेदाः स्युः। तथाच शक्तिरष्टाविंशतिभेदा इति यदुक्तं तत् समर्थितमिति”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्ति¦ f. (-क्तिः) Inability, incapability, weakness, impotence. E. अ neg. शक्ति power.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्ति [aśakti], f.

Weakness, impotence, powerlessness.

Inability, incapacity; श्रमेण तदशक्त्या वा न गुणानामियत्तया R.1.32.

(In Sāṅ. Phil.) Incapacity of the intellect to produce knowledge.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्ति/ अ-शक्ति f. inability , incapability.

"https://sa.wiktionary.org/w/index.php?title=अशक्ति&oldid=489473" इत्यस्माद् प्रतिप्राप्तम्