यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनम्, क्ली, (अश + ल्युट् ।) भक्षणं । अन्नं । इति हेमचन्द्रः ॥ (“शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ॥” इति नागानन्दे ॥ “विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसादिभिः । मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितं” ॥ इति सुश्रुतः ॥)

अशनः, पुं, असनवृक्षः । पीतशालवृक्षः । इति रायमुकुटः ॥ (असनशब्देऽस्य विशेषो ज्ञातव्यः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन¦ न॰ पु॰ अश्नुते व्याप्नोति अश--ल्यु।

१ पीतसालवृक्षेदन्त्यमध्योऽप्ययमत्रार्थे। भावे ल्युट्।

२ व्याप्तौ,

३ भोजने च
“मुनिभिर्द्धिरशनं प्रोक्त विप्राणां मर्त्यवासिनां नित्यम्” ति॰ त॰ स्मृ॰। कर्म्मणि ल्युट्।

४ भोज्ये अन्ने न॰
“पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्। दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः। पूजितंह्यशनं नित्यं बल-मूर्जञ्च यच्छति। अपूजित च तद्भुक्तम्” मनुः।
“एवं[Page0474-a+ 38] प्रयत्नं कुर्व्वीत यानशय्यासनाशनैः” मनुः
“अशन-पते! अशनस्य नोदेहि” शत॰ ब्रा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन¦ m. (-नः) A plant, (Pentaptera tomentosa, Rox.) n. (-नं)
1. Food.
2. Eating: also असन। E. अश to eat, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन [aśana], [अश्-ल्युट्] a. Reaching, reaching across. -नः N. of a tree = असन q. v. (Mar. आसणा).

नम् Pervasion, penetration.

The act of eating, feeding.

Tasting, enjoying.

Food; अशनं धात्रा मरुकल्पितं व्यालानाम् Bh.3.1; मांसाशनं च नाश्नीयुः Ms.5.73; यज्ञशिष्ट˚ 3.118; फलमूलाशनैः 5.54; oft. at the end of adjective comp. in the sense of 'eating', 'one whose food is' &c.; फलमूलाशन, हुताशन, पवनाशन &c. -Comp. -कृत् a. Ved. preparing food; यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति Av. 9.6.13. -पतिः lord of food. -पर्णी a kind of tree. (Mar. गोकर्णी ?)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन mfn. reaching , reaching across Nir.

अशन/ अ-शन n. eating S3Br. etc.

अशन/ अ-शन n. food S3Br. etc. (often ifc. e.g. 519418 मूल-फला-शनmf( आ)n. having roots and fruit for food Mn. etc. )

अशन and 2See. 1. and2. अश्.

अशन for 2. असनSee.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन न.
(अश् भक्षणे + ल्युट्) व्रत-ग्रहण के पूर्व अथवा पश्चात् भोजन ग्रहण करना, आप.श्रौ.सू. 4.2.8; 4.3.2 (दर्शः यजमान के कर्तव्य)।

"https://sa.wiktionary.org/w/index.php?title=अशन&oldid=489478" इत्यस्माद् प्रतिप्राप्तम्