यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया, स्त्री, (अशन + क्यच् ।) भोजनेच्छा । क्षुधा । इत्यमरः ॥ (“अन्नाद्वा अशनाया निवर्त्तते पानात्पिपासा” । इति शतपथब्राह्मणे । “च्युताशनायः फलवद्वि- भूत्या” । इति भट्टौ ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया स्त्री।

बुभुक्षा

समानार्थक:अशनाया,बुभुक्षा,क्षुत्

2।9।54।2।1

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

वैशिष्ट्य : बुभुक्षितः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया¦ स्त्री अशनमिच्छति अशन + क्यच्--स्त्रियाम् भावे अ। भोजनेच्छायाम्।
“च्युताशनायः फलवद्विभूत्या” भट्टिः
“अन्नाद्वा अशनाया निवर्त्तते पानात् पिपासा” शत॰ब्रा॰।
“अशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुत” वृ॰ उ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया¦ f. (-या) Hunger. E. अशन food, क्यच् affix, अ and टाप् added, and the penultimate made long: wishing for food.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया [aśanāyā], [अशनमिच्छति अशन-क्यच् स्त्रियां भावे अ] Hunger; अशनाययाशनाया हि मृत्युः Bṛi. Up.1.2.1. च्युताश- नायः फलवद्विभूत्या Bk.3.4; अन्नाद्वा$शनाया निवर्तते पानात्पिपासा Śat. Br.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया f. desire of eating or consuming , hunger S3Br. AitBr. etc.

अशनाया f. desire of eating or consuming , hunger S3Br. AitBr. etc.

"https://sa.wiktionary.org/w/index.php?title=अशनाया&oldid=489483" इत्यस्माद् प्रतिप्राप्तम्