यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक¦ mfn. (-कः-का-कं) Horse-like, acting like a horse, &c. m. (-कः)
1. A bad horse, a hack.
2. A stray horse, one whose owner is not known.
3. Any horse. E. अश्व and कन् added in different senses.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक [aśvaka], a. Horselike, acting like a horse.

कः A small horse; horse.

A hack, a bad horse; ससत्य- श्वकः सुभद्रिकां काम्पीलवासिनीम् Vāj.23.18.

A stray horse, one whose owner is not known.

A horse (in general).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक m. a small or bad horse VS. xxiii , 18

अश्वक m. a sparrow L.

अश्वक m. pl. N. of a people MBh. vi , 351 , etc. (See. अश्मक)

"https://sa.wiktionary.org/w/index.php?title=अश्वक&oldid=489592" इत्यस्माद् प्रतिप्राप्तम्