यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वल¦ त्रि॰ अश्वं लाति ला--क

६ त॰।

१ हयग्राहके ऋषिभे-दे
“अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव” वृ॰ उ॰। तदृषेः याज्ञवल्क्यं प्रति प्रश्नप्रतिवचनरूपाख्यायिकाप्रति-पादके

२ ब्राह्मणे च तच्च
“अथ हजनकस्येत्यारभ्य ततोहोताश्वलोविररामेत्यन्तम्” वृ॰ उ॰। गोत्रापत्ये नडा॰ फक्। आश्वलायनः। तद्गोत्रापत्ये येन श्रौतसूत्रंगृह्यसृत्र-ञ्च कृतम् तस्मिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वलः [aśvalḥ], [अश्वं लाति ला-क.] N. of a sage, the Hotṛipriest of Janaka; अथ ह जनकस्य वैदेहस्य होता$श्वलो बभूव Bri. Up.3.1.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वल m. N. of the होतृ-priest of जनकking of वैदेहS3Br. xiv (See. आश्वलायन.)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvala, the Hotṛ priest of Janaka, King of Videha, appears as an authority in the Bṛhadāraṇyaka Upaniṣad (iii. 1, 2. 10).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अश्वल&oldid=489644" इत्यस्माद् प्रतिप्राप्तम्