यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढः, पुं, (अषाढया युक्ता पौर्णमासी आषाढी, सा यत्र मासे अण् वा ह्रस्वः । आषाढी पूर्णिमा प्रयोजनमस्य । प्रयोजनार्थे अण् ।) आषाढ- मासः । व्रते पालाशदण्डः । इत्यमरटीकाधृत- द्विरूपकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ¦ (शाड) पु॰ अषाढ(शाड)या युक्ता पौर्णमासी आषाढी(शाडी)सा यत्र मासे अण् वा ह्रस्वः। वैशाखादितस्तृतीयेचान्द्राषाढ(ड)मासे। आषाढी पूर्णिमा प्रयोजनमस्य प्रयो-जनार्थे अण्।

२ ब्रह्मचारिधार्य्ये दण्डे, तस्य हि आषाढ-पौर्णमास्यां विहितकर्म्मोप्रयोगित्वात् तथात्वम् पृ॰ ह्रस्वः। अषाढोऽप्युभयत्र। स्वार्थे कन् तत्रैव। सह क्त वेदे-ओत्त्वाभावः षत्वञ्च नं॰ त॰। असोढे त्रि॰
“अषाढंयुत्सु पृतनासु पप्रिम्” यजु॰

३४ ,

२० ।
“अषाढायसहमानाय वेधसे” ऋ॰

२ ,

२१ ,

२ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ¦ mfn. (-ढः-ढा-ढं) Produced or occurring in the month A'sha4d'ha. m. (-ढः)
1. The month A'sha4d'ha, commencing with the sun's entrance into Gemini, (June-July.)
2. A student's staff. f. (-ढा) A name com- mon to the twentieth and twenty-first lunar mansion: see पूर्व्वाषाढा and उत्तराषाढा। E. See आषाढ, the initial being made short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ [aṣāḍha], a. Ved.

Not to be overcome, invincible; अषाळ्हाय सहमानाय वेधसे Rv.2.21.2.

Born under the constellation Āṣāḍha [P.IV.3.34]. अथाजिनाषाढधरः प्रमाथी.

ढः The month Āṣāḍha commencing with the Sun's entrance into Gemeni (usually written आषाढ).

A staff made of the wood of Palāśa, carried by a religious student or ascetic.

N. of the Malaya mountain.

ढा N. of a constellation, the twentieth (पूर्वाषाढा) and twenty-first (उत्तराषाढा) lunar mansions; Av.19.7.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढ/ अ-षाढ mfn. (or in RV. अ-षाल्ह)not to be overcome , invincible RV. VS.

अषाढ/ अ-षाढ mfn. born under the नक्षत्रअषाढाPa1n2. 4-3 , 34

अषाढ/ अ-षाढ m. the month (generally called) आषाढL.

अषाढ/ अ-षाढ m. a staff made of पलाशwood (carried by the student during the performance of certain vows) L.

अषाढ/ अ-षाढ m. N. of a teacher Ka1t2h. S3Br. i (See. आषाढि)

"https://sa.wiktionary.org/w/index.php?title=अषाढ&oldid=212437" इत्यस्माद् प्रतिप्राप्तम्